________________
आचार
शासन ५ वैयावृत्यकर ६ देवतास्तुतयः पूर्ववत्तथैव । ततः शक्रस्तवभणनपूर्वमहणादिस्तोत्रभणनम् , जयवी- विभागः १ IMयरायगाथाकथनम् , ततः शिष्यो मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तिवन्दनं ददाति । ततो द्वावपि कायो- आचार्यप
त्सर्ग कुरुतः, "अणुओगपट्ठावणनिमित्तं करेमि काउस्सग्गं अन्नत्थ उ. यावदप्पाणं वोसिरामि” चतुर्विश- दस्थापन ॥११४॥ तिस्तवचिन्तनं भुखेन चतुर्विशतिस्तवभणनं, तत ऊर्ध्वस्थ एव सूरिभविष्यत्सूरि गीतार्थः कृतयोगोन्यो य-16
तिर्वा नमस्कारत्रयं पठित्वा मुखपाठेन वा पुस्तकाधारेण वा सप्तशती नन्दी पठति । भाव्याचार्यों मुखवस्त्रिकाच्छन्नमुख एकचित्तः शृणोति । नन्दीसमाप्तौ गन्धाभिमन्त्रणं, गन्धानां तीर्थकरपादस्पर्शनं, चतुर्विधसङ्घस्य गन्धाक्षतदानं, ततः शिष्यः क्षमाश्रमणपूर्व भणति "इच्छाकारेण तुज्झे अह्म अणुओगं अणुजाणह" गुरुर्भणति “अहं एयस्स दव्वगुणपज्ज वेहिं खमासमणाणं हत्थेणं अणुओगं अणुजाणामि" पुनः शिष्यः क्षमाश्रमणपूर्व भणति “संदिसह किं भणामि” गुरुर्भणति “वंदित्तापवेयया” पुनः शिष्यः क्षमाश्रमणपूर्व । भणति "तुम्भे अह्म अणुओगो अणुन्नाओ इच्छामि अणुसिटुं" गुरुर्भणति "सम्मं अवधारय अन्नेसिं च प्रवेअय” पुनः शिष्यः क्षमाश्रमणपूर्व भणति "तुम्हाणं पवेइयं संदिसह साहूणं पवेएमि" गुरू कथयति "खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं गुरुगुणेहिं वुड्डाहि नित्थारगपारगो होई" ततो लघुसूरिः या॥११४॥ |समवसरणं सूरिं च त्रिः प्रदक्षिणयति । ततः शिष्यः कायोत्सर्ग करोति "अणुओग अणुजाणावणियत्थं करेमि काउस्सग्गं अन्नत्थ ऊ. यावदप्पाणं वो.” कायोत्सर्गे चतुर्विशतिस्तवचिन्तनं मुखे च भणनं, पुनर्ल
wwwanmaSwamar
CSCANCCCACANCIENCE-NCR
Jain Education Internet
For Private & Personal Use Only
w
ww.jainelibrary.org