SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ ५ ॥ Jain Education Intern प्रथम उदयः । "तारोपं परित्यज्य संस्कारा दश पञ्च च । गृहिणां नैव कर्त्तव्या यतिभिः कर्मवर्जितैः ॥ १ ॥” यत उक्तमागमे “विजयं जोइसं चैव कम्मं संसारिअं तहा । विज्ञामंतं कुणतो अ साहू होइ विराहओ ॥ १ ॥” ते पञ्चदश गृहस्थसंस्काराः केन कर्त्तव्याः ? इत्युच्यते"अर्हन्मन्त्रोपनीतश्च ब्राह्मणः परमार्हतः । क्षुल्लको वात्तगुर्वाज्ञो गृहिसंस्कारमाचरेत् ॥ १ ॥" प्रथमं गर्भाधानसंस्कारविधिः ॥ १ ॥ स यथा "सञ्जाते पञ्चमे मासे गर्भाधानादनन्तरम् । गर्भाधानविधिः कार्यों गुरुभिगृहमेधिभिः ॥ १ ॥ गर्भाधाने पुंसवने जन्मन्याहानके तथा । शुद्धिर्मासदिनादीनामालोक्यावश्यकर्मणि ॥ २ ॥ श्रवणञ्चकरः पुनर्वसू निऋतेर्भ च सपुष्यको मृगः । रविभूसुतजीववासराः कथिताः पुंसवनादि कर्मसु ॥३॥" अतश्च पश्चमे मासे शुभ तिथिवारर्क्षेषु पतिचन्द्रबलाद्यवलोक्य देशविरतो गुरुः कृतस्नानो बद्धधम्मिल्लो १ अन्तर्भावितण्यर्थोऽत्र कृम् । For Private & Personal Use Only विभागः १ गर्भाधानं ॥ ५ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy