________________
आचारदिनकरः
॥ ५ ॥
Jain Education Intern
प्रथम उदयः ।
"तारोपं परित्यज्य संस्कारा दश पञ्च च । गृहिणां नैव कर्त्तव्या यतिभिः कर्मवर्जितैः ॥ १ ॥” यत उक्तमागमे
“विजयं जोइसं चैव कम्मं संसारिअं तहा । विज्ञामंतं कुणतो अ साहू होइ विराहओ ॥ १ ॥” ते पञ्चदश गृहस्थसंस्काराः केन कर्त्तव्याः ? इत्युच्यते"अर्हन्मन्त्रोपनीतश्च ब्राह्मणः परमार्हतः । क्षुल्लको वात्तगुर्वाज्ञो गृहिसंस्कारमाचरेत् ॥ १ ॥" प्रथमं गर्भाधानसंस्कारविधिः ॥ १ ॥
स यथा
"सञ्जाते पञ्चमे मासे गर्भाधानादनन्तरम् । गर्भाधानविधिः कार्यों गुरुभिगृहमेधिभिः ॥ १ ॥ गर्भाधाने पुंसवने जन्मन्याहानके तथा । शुद्धिर्मासदिनादीनामालोक्यावश्यकर्मणि ॥ २ ॥ श्रवणञ्चकरः पुनर्वसू निऋतेर्भ च सपुष्यको मृगः । रविभूसुतजीववासराः कथिताः पुंसवनादि कर्मसु ॥३॥" अतश्च पश्चमे मासे शुभ तिथिवारर्क्षेषु पतिचन्द्रबलाद्यवलोक्य देशविरतो गुरुः कृतस्नानो बद्धधम्मिल्लो
१ अन्तर्भावितण्यर्थोऽत्र कृम् ।
For Private & Personal Use Only
विभागः १
गर्भाधानं
॥ ५ ॥
www.jainelibrary.org