________________
एकोनचत्वारिंशे ३९ च त्रिविधोऽपि तपोविधिः । चत्वारिंशत्तमे ४० चैव पदारोपो महत्तमः ॥४७॥ व्रतिनां ब्राह्मणानां च क्षत्राणां राज्यजा स्थितिः। सामन्तमण्डलेशादिमच्यादिपदयोजनम् ॥४८॥ तथा च वैश्यशूद्रादेः साङ्घपत्यपदस्थितिः। शूद्राणां कीर्तनं चैव सर्वेषां नामकीर्तनम् ॥४९॥ चत्वारिंशत्प्रमाणेषूदयेष्वेवं निदर्शनम् । अस्मिन् दिनकरापेक्षे चोदयस्थितिकारणम् ॥५०॥ अत्र शास्त्रे यदुक्तं तत्सर्वमहन्मताश्रितम् । मिथ्यादृशां व्यवहारो न मनागपि दर्शितः॥५१॥ आचारशास्त्रमित्यत्र वैदुष्यादि न दर्शितम् । भूयात्सुखेन व्याख्येयं साधूनामिति चिन्तया ॥५२॥ बृहत्स्नात्रविधौ किश्चिद्यमकादिकमीरितम् । मूढेन कृतमित्येवं मा जानन्तु विचक्षणाः ॥५३॥ अस्मिन् यश्च यथारूपः पाठ उच्चारणादिकः। स तथैवोदितो बालावबोधार्थ न मौढ्यतः ॥५४॥
अभिश्चत्वारिंशतैवाधिकारस्तस्वालोके पीठिका योजयित्वा । ग्रन्थे ज्ञेयानुष्टुभामेव सङ्ख्या व्योमव्योमेषुद्विचन्द्र १२५०० प्रमाणा ११४ अ० २५ ॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकर संबन्धकारी शास्त्रपीठिकाभिधायिकीर्तनो
नामारुणोदयः पूर्णः प्रथमः ॥१॥
इति प्रथमोऽरुणोदयः। . व्योमव्योमासेषु १५२०० इत्यपि पाठः ।
Jain Education Inter
For Private & Personal Use Only
l
www.jainelibrary.org