________________
ASS
आचार- सप्तमदिने आ० नन्दी १ काल०१ श्रुतस्कन्धानुज्ञा मुवंक्षका० ११७॥ इति निरयावलिकाश्रुतस्कन्धः सप्त- विभागः१ दिनकरः भिर्दिनैः पूर्यते नन्दी १ कालिका आगाढयोगाः॥ यत्रकन्यासः ॥ अत्र आचाराङ्गे औपपातिकमुपाङ्गमुत्का-| योगोद्वह
लिकं त्रिभिराचाम्लैरुद्देशसमुद्देशानुज्ञाभिनिवर्त्तते १। सूत्रकृते राजप्रश्रेणिकमुपाङ्गमुत्कालिकमाचाम्लत्रयेण नविधिः ॥१०३॥
निवर्तते उद्देशसमुद्देशानुज्ञाभिः २। स्थानाङ्गे जीवाभिगमोपाङ्गमुत्कालिकमुद्देशसमुद्देशानुज्ञाभिस्त्रिभिराचाहै म्लनिवर्तते । समवायाङ्गे प्रज्ञापनोपाङ्गमुत्कालिकम् उद्देशसमुद्देशानुज्ञाभिस्त्रिभिराचाम्लैः निवर्तते ४ । भग-1
वत्यले सूर्यप्रज्ञप्तिरुपाङ्गं कालिकं त्रिभिः कालैरुद्देशसमुद्देशानुज्ञाभिः आचाम्लत्रयेण निवर्तते ५ ज्ञाताधर्मक-12 थायां जम्बूद्वीपप्रज्ञप्तिरुपाई कालिकं उद्देशसमुद्देशानुज्ञाभिः त्रिभिः कालैः त्रिभिराचाम्लैर्निवर्तते ६ उपासकदशायां चंद्रप्रज्ञप्तिरुपाङ्गं कालिकं उद्देशसमुद्देशानुज्ञाभिस्त्रिभिः कालैस्त्रिभिराचाम्लनिवर्तते ७ कालिकेषु संघद्या उत्कालिकेषु न सर्वत्राप्येवं । अन्तकृद्दशादिषु सर्वेषु विपाकान्तेष्वङ्गेषु निरयावलिकैव उपाङ्गं पूर्वमेवोक्तं । निरयावलिकावर्जितेषु उपाङ्गेषु नन्दी नास्ति । निरयावलिकावर्जितेषु सर्वेषु उपाङ्गेषु मुवंक्षका०१ दिनप्रति निरयावलिकायां पञ्च वर्गाः । कल्पिका १ कल्पावतंसिका २ पुष्पिका ३ पुष्पचूलिका ४ वह्रिदशा ५ औपपातिकम् १ राजप्रश्रेणिकम् २ जीवाभिगमः३ प्रज्ञापना ४ अमूनि चत्वार्युपाङ्गानि अन्ययोगमध्ये | निर्विकृतिकदिने आचाम्लं विधायोद्देशसमुद्देशानुज्ञाभिः समाप्यन्ते । तत्रैव दिने एतन्निमित्तं मुवंक्षका०
॥१०३॥ १ एकोनविंशतितमं यत्रं द्वयम् ।
-MARANG
Jan Education inter
For Private & Personal Use Only
www.jainelibrary.org