SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ AGAGAGAUCRACKAGALGAON १२ तथा प्रकीर्णकाः नन्दी १ अनुयोगद्वाराणि २ देवेन्द्रस्तवः ३ तण्डुलवैकालिकम् ४ चन्द्राविर्ध्वजः ५ आतुरप्रत्याख्यानं ६ गणिविद्या ७ कल्पाकल्पिकं ८। क्षुल्लकल्पश्रुतं ९राजकल्पश्रुतं १० प्रमादप्रमाथ: ११ पौरुषीमण्डलं १२ विद्याचारणव्यवच्छेदः १३ आयविशुद्धिः १४ मरणविशुद्धिः १५ ध्यानविवक्तिः १६ मरणविवक्तिः १७ संलेखनाश्रुतं १८ वीतरागश्रुतं १९ महाप्रत्याख्यानं २० एतेषां सर्वेषामुत्कालिकानामन्ययोगोदहनमध्ये निर्विकृतिकमध्ये आचाम्लं विधाय एकदिन एवोद्देशसमुद्देशानुज्ञा विधीयन्ते । समकालनामग्रहणेनैव एषु सर्वेषु मुवंक्षका०३ । केचिदौपपातिकराजप्रश्रेणिकजीवाभिगमप्रज्ञापनानामुद्देशसमुद्देशानुज्ञाः त्रिभिराचाम्लैः त्रिभिः कालैः कथयन्ति इति मतान्तरम् । शेषाः कालिकाः सिद्धान्ताः व्यवच्छिन्नाः केचित् ।। खण्डिता यदि वर्तन्ते तदा तेषां उद्देशसमुद्देशानुज्ञा वाचनादिन एव कालग्रहणं विधाय विधीयन्ते इति प्रकीर्णकयोगाः। अथ महानिशीथयोगा उच्यन्ते । तत्रैकः श्रुतस्कन्धः तत्र प्रथमदिने आचाम्लं नन्दी १ कालग्रहणं १ महानिशीथश्रुतस्कन्धोद्देशः प्रथमाध्ययनस्योद्देशसमुद्देशानुज्ञाः मुख० ४ वन्द० ४ क्षमा०४ कायो०४।१। द्वितीयदिने आ० काल. १ द्वितीयाध्ययनस्योद्देशः द्वितीयाध्ययने प्रथमद्वितीययोरुद्देशयोरुद्देशसमुद्देशानुज्ञाः मुवंक्षका०७।२। तृतीयदिने आ० काल०१ तृतीयचतुर्थयोरुद्देशयोरु० ३ मुवंक्षका० ३। चतुर्थदिने आ० काल०१ पञ्चमषष्ठयोरुद्देशयोरु० मुवंक्षका० ६।४। पञ्चमदिने आ० काल०१ सप्तमाष्टमयोरुद्देशयोरु०३ मुवंक्षका०६।५। षष्ठदिने आ० काल. १ नवमस्योद्देशसमुद्देशानुज्ञाः द्वितीया For Private & Personal Use Only Kaw.jainelibrary.org Jan Education Inter
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy