________________
.
४
समुद्देशः मुवंक्षका०१।१२। त्रयोदशदिने आ० नन्दी १ काल. १ अङ्गानुज्ञा मुवंक्षका० १।१३। एवं द्वितीयश्रुतस्कन्धे दि०१३ नन्दी ३ कालिका अनागाढयोगाः सर्वाङ्गे दि० २४ नन्दी ५ विपाकश्रुतस्कन्धस्य दायकद्वयम् । अत्र च अन्तकृद्दशादि पञ्चाङ्गेषु निरयावलिका उपाङ्गे तत्र एकः श्रुतस्कन्धः तत्र पञ्चवर्गाः ।
प्रथमदिने आ० नन्दी १ काल०१ निरयावलिकाश्रुतस्कन्धोद्देशः पुनः प्रथमवर्गस्योद्देशः ततो दशाध्ययनानामादिमानामुद्देशः अन्तिमानामुद्देशः ततः वर्गस्य समुद्देशः आदिमानां समुद्देशः अन्तिमानां समुद्देशः पुनर्वर्गस्यानुज्ञा आदिमानामनुज्ञा अन्तिमानामनुज्ञा मुख०१० वन्द० १० क्षमा० १० कायो० १०।१। द्वितीयदिने नि० काल०१ द्वितीयवर्गस्योद्देशः दशानामध्ययनानामादि० अन्ति० द्वितीयवर्गस्य स० आदि० अन्ति० द्वितीयवर्गस्यानुज्ञा आदि० अन्ति० मुवंक्षका०९।२। तृतीयदिने आ० काल. १ तृतीयवर्गस्योदेशः दशानामध्ययनानामादि० अन्ति० तृतीयवर्गस्य समु० आदि० अन्ति० तृतीयवर्गस्यानुज्ञा आदि। अन्ति० मुवंक्षका०९।३। चतुर्थदिने नि० काल०१ चतुर्थवर्गस्योद्देशः दशानामध्ययनानामादि० अन्ति चतुर्थवर्गस्य स० आदि० अन्ति० चतुर्थवर्गस्यानुज्ञा आदि० अन्ति. मुवंक्षका०९।४। पञ्चमदिने आ० काल०१ पञ्चमवर्गस्योद्देशः द्वादशाध्ययनानामादि० अन्ति पञ्चमवर्गस्य स. आदि० अन्ति पञ्चमवर्गस्यानुज्ञा आदि० अन्ति० मुवंक्षका०९।५। षष्टदिने आ० काल. श्रुतस्कन्धस्य समुद्देशः मुवंक्षका० १।६।
१ अष्टादशं यत्रं दृष्टव्यम् । आ.दि.१८
Jain Education Intem
For Private & Personal use only
M
w
.jainelibrary.org