SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ १०२ ॥ Jain Education Inte समुद्देशः मुर्वक्षका० १ । ११ । द्वादशदिने आ० नन्दी काल० १ श्रुतस्कन्धानुज्ञा मुर्वक्षका० १ । १२ । त्रयोदशदिने आ० काल० १ अङ्गसमुद्देशः मुवंक्षका० १ । १३ । चतुर्दशदिने आ० नन्दी १ काल० १ अङ्गानुज्ञा मुवंक्षका० १ १४ । एतेषु सर्वेष्वपि दिनेषु आयुक्तपानकविधेया इति प्रश्नव्याकरणाने दि० १४ नन्दी ३ कालिका अनागाढयोगाः ॥ यन्त्रकन्यासः ॥ अथ विपाकश्रुताङ्गे श्रुतस्कन्धद्वयं तत्र प्रथमदिने आ० नन्दी १ काल० १ विपाकश्रुताङ्गस्योद्देशः प्रथमश्रुतस्कन्धस्योद्देशश्च प्रथमाध्ययनस्योद्देशसमुद्देशानुज्ञाः मुवंक्षका० ५।१। द्वितीयदिने नि० काल० १ द्वितीयाध्ययनस्यो० ३ मुवंक्षका० ३ । २ । एवं तृतीयादिदशपर्यन्तेषु दिनेषु तृतीयादिदशपर्यन्तानामध्ययनानामेकान्तराचाम्ल निर्विकृतिकैः क्रमेण कालग्रहणैः उद्देशसमुद्देशानुज्ञाः सर्वेषु मुक्षका० ३ । १० । एकादशदिने आ० नन्दी १ काल० १ । श्रुतस्कन्धस्य समुद्देशानुज्ञे मुवंक्षका० ३ । ११ । एवं विपाकश्रुतप्रथम श्रुतस्कन्धे दि० ११ नन्दी २ कालिका अनागाढयोगाः ॥ यन्त्रकोयं (न्यासः) ॥ अथ विपाकश्रुताङ्गे द्वितीयश्रुतस्कन्धे प्रथमदिने आ० नन्दी १ काल० १ श्रुतस्कन्धस्योद्देशः प्रथमाध्ययनस्यो० ३ मुवंक्षका० ४। १ । द्वितीयदिने नि० काल० १ द्वितीयाध्ययनस्यो० ३ मुवंक्षका० ३ । २ । एवं तृतीयादिदशपर्यन्तेषु दिनेषु तृतीयादिदशपर्यन्तानामध्ययनानामुद्देशसमुद्देशानुज्ञाः सर्वेषु मुवंक्षका८ ३ । १० । एकादशदिने आ० नन्दी १ काल० १ श्रुतस्कन्धस्य समुद्देशानुज्ञे मुवंक्षका० २ । ११ । द्वादशदिने आ० काल० १ अङ्ग १ पोडशं यत्रं द्रष्टव्यम् । २ सप्तदशं यत्रं द्रष्टव्यम् । For Private & Personal Use Only 6496% विभागः १ योगोद्वहनविधिः ॥ १०२ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy