________________
Jain Education Internapa
त्रयोदश दशाध्ययनानि प्रथमदिने आ० काल० १ नन्दी १ अनुत्तरोपपातिकदशाङ्गोद्देशः श्रुतस्कन्धोद्देशः | प्रथमवर्गस्योद्देशः दशानामध्ययनानामादि० शेषं तथैव प्रथमवर्गस्यस० आदि० शेषं तथैव प्रथमवर्गस्यानुज्ञा आदि० शेषं तथैव मुवंक्षका ११ । १ द्वितीयदिने नि० काल० १ द्वितीयवर्गस्योद्देशः त्रयोदशानामध्ययनानामादि० शेषं तथैव द्वितीयवर्गस्यस० आदि० शेषं तथैव द्वितीयवर्गस्यानुज्ञा आदि० शेषं तथैव मुवंक्षका० ९ । २ । तृतीयदिने आ० काल० १ तृतीय वर्गस्योद्देशः दशानामध्ययनानामादि० शेषं तथैव तृतीयवर्गस्य स० आदि० शेषं तथैव तृतीयवर्गस्यानुज्ञा आदि० शेषं तथैव मुवंक्षका० ९ । ३ । चतुर्थदिने आ० काल० १ श्रुतस्कन्धसमुद्देशः मुर्वक्षका० ९ । ४ । पश्चमदिने आ० काल० १ नन्दी १ श्रुतस्कन्धानुज्ञा मुर्वक्षका० १।५। षष्ठदिने आ० काल० १ अङ्गसमुद्देशः सुवंक्षका० १ । ६ । सप्तमदिने आ० काल० १ नन्दी अङ्गानुज्ञा मुवंक्षका० १ । ७ । एवमनुत्तरोपपातिकदशाङ्गे दि० ७ नन्दी ३ कालिका अनागाढयोगाः ॥ यन्त्रमिदम् ॥ अथ प्रश्नव्याकरणाङ्गे एकः श्रुतस्कन्धः । प्रथमदिने आ० नन्दी १ काल० १ प्रश्नव्याकरणाङ्गस्योद्देशः श्रुतस्कन्धस्योदेश: प्रथमाध्ययनस्यो० ३ मुवंक्षका० ५ । १ । द्वितीयदिने नि० काल० १ द्वितीयाध्ययनस्यो० ३ मुवंक्षका० ३ । २ । एवं तृतीयादिदिनेषु दशपर्यन्तेषु तृतीयादिदश पर्यन्ताध्ययनानामेकान्तरितनिर्विकृतिकाचाम्लैः उद्दे| शसमुद्देशानुज्ञा विधेयाः सर्वेषु मु० ३ वं ३ क्ष० ३ का० ३ । १० । एकादशदिने आ० काल० १ श्रुतस्कन्ध
१ पञ्चदशं यत्रं द्रष्टव्यम् ।
For Private & Personal Use Only
www.jainelibrary.org