________________
%A5
0
आचाररुद्देशयोरु० ३ मुवंक्षका०६।११॥ इति चतुर्थमध्ययनं दिनद्वयेन समाप्यते । द्वादशदिने नि. काल. १५
विभागः१ दिनकरः पञ्चमस्य आवन्तिकाध्ययनस्यो०३ पञ्चमाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु. ३ मुवंक्षका०९।१२। त्रयो
योगोद्वहदशदिने आ० काल०१ पञ्चमाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु० ३ मुवंक्षका० ६।१३ । चतुर्दशदिने
| नविधिः ॥ ९५॥ नि० काल०१ पञ्चमाध्ययनस्य पश्चमषष्ठयोरुद्देशयोरु०३ मुवंक्षका०६।१४ । इति पञ्चमाध्ययनं विभि
दिनैः समाप्यते । पञ्चदशदिने आ० काल०१ षष्ठस्य ध्रुवाध्ययनस्योद्देशसमुद्देशी षष्ठाध्ययनस्य प्रथमद्विती
ययोरुद्देशयोरु०३ मुवंक्षका०८।१५। षोडशदिने नि० काल०१ षष्टाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु. P३ मुवंक्षका०६।१६ । सप्तदशदिने आ० काल०१ षष्टाध्ययनस्य पञ्चमोद्देशस्यो० ३ षष्ठाध्ययनानुज्ञा च
मुवंक्षका०४।१७। एवं त्रिभिर्दिनैः षष्ठमध्ययनं समाप्यते । अष्टादशदिने नि० काल. १ आचाराङ्गप्रथमश्रुतस्कन्धसप्तमाध्ययनस्य विमोहाख्यस्यो० ३ सप्तमाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु. ३ मुवंक्षका०
९।१८ । एकोनविंशतितमदिने आ० काल० १ सप्तमाध्ययनस्य ३ तृतीयचतुर्थयोरुद्देशयोरु०३ । मुवंक्षका ४।६।१९। विंशतितमदिने नि० काल०१ सप्तमाध्ययनस्य पञ्चमषष्ठयोरुद्देशयोरु. ३ मुवंक्षका०६।२०।। दएकविंशतितमदिने आ० काल. १ सप्तमाध्ययनस्य सप्तमाष्टमयोरुद्देशयोरु. ३ मुवंक्षका०६।२१ । इति
सप्तममध्ययनं चतुर्भिर्दिनैः समाप्यते । द्वाविंशतितमदिने नि० काल०१ अष्टमाध्ययनस्योपाध्यानश्रुता- ४ ॥ ९५॥ ख्यस्य उद्देशसमुद्देशानुज्ञाः अष्टमाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका०९।२२। त्रयोविंश
*4%94%E
Jain Education Interne
t
For Private & Personal Use Only
W
ww.jainelibrary.org