________________
तितमदिने आ० काल०१ अष्टमाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु० ३ मुवंक्षका०६।२३ । इति अष्टमाध्ययनं दिनद्वयेन समाप्यते । चतुर्विशतितमदिने आ० काल० १ तत्र नवमं महापरिज्ञाध्ययनं व्यवच्छिनम् , तस्योद्दे० ३ आचाराङ्गप्रथमश्रुतस्कन्धस्यापि समुद्देशानुज्ञे नन्दी मु०९ ०९क्ष०९ का०९।२४ ।। इत्याचाराङ्गप्रथमश्रुतस्कन्धः चतुर्विशतिदिनैः पूर्यते ॥ प्रथमश्रुतस्कन्धयन्त्रकन्यासः ॥ ॥ अथ आचाराङ्गस्य द्वितीयश्रुतस्कन्ध आरभ्यते ॥ प्रथमदिने आ० नन्दी १ काल०१ आचाराङ्गद्वितीयश्रुतस्कन्धस्योद्देशः, तस्यैव प्रथमाध्ययनस्य पिण्डैषणाख्यस्योद्देशसमुद्देशः प्रथमाध्ययनस्य प्रथमद्वितीययोरुद्देशयोस०३ मुवंक्षका ९।१। द्वितीयदिने नि० कॉल०१प्रथमाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु० मुवंक्षका०६।२। तृतीयदिने आ० |का० १ प्रथमाध्ययनस्य पञ्चमषष्ठयोरुद्देशयोरु० मुवंक्षका०६।३ । चतुर्थदिने नि० काल. १ प्रथमाध्ययनस्य सप्तमाष्टमयोरुद्देशयोरु० ३ मुवंक्षका०६।४। पञ्चमदिने आ० काल. १ प्रथमाध्ययनस्य नवमदशमयोरुद्देशयोरु०३ मुवंक्षका०६५। षष्ठदिने नि. काल. १ प्रथमाध्ययनस्य एकादशोद्देशस्योद्दे० ३ प्रथमाध्ययनस्थानुज्ञा च मुवंक्षका०६।६। इति द्वितीयश्रुतस्कन्धस्य प्रथमाध्ययनं षभिर्दिनैः समाप्यते । सप्तमदिने आ० काल०१द्वितीयस्य शय्याख्यस्याध्ययनस्योद्देशसमुद्देशौ द्वितीयाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका०८।७। अष्टमदिने नि० काल०१ द्वितीयाध्ययनस्य तृतीयोद्देशस्योद्दे० ३ द्वितीयाध्ययनस्या
१ चतुर्थ यत्रं द्रष्टव्यम् ।
AAAAAAACANCHAMACHAR
Jan Education Internet
For Private & Personal Use Only
W
ww.jainelibrary.org