SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 4% प्रथमस्य परिज्ञाभिधानाख्यस्य उद्देशः, ततः प्रथमाध्ययनस्थ प्रथमोदेश उद्दिश्यते, ततो द्वितीयोद्देश उद्दिश्यते, ततः प्रथमाध्यनं समुद्दिश्यते, ततः प्रथमोद्देशः समुद्दिश्यते, ततो द्वितीयोद्देशः समुद्दिश्यते, ततो है दिनपश्चिमाहरे प्रथमोद्देशोनुज्ञाप्यते, द्वितीयोद्देशोनुज्ञाप्यते, मुख०१० वन्द०१०क्षमा०१० कायो०१०।१।। द्वितीयदिने नि० काल०१ तत्र प्रथमाध्ययनस्य तृतीयचतुर्थयोरुद्देशसमुद्देशानुज्ञाः मुवंक्षका०६।२। तृतीयदिने आ० काल०१ प्रथमाध्ययनस्य पञ्चमषष्ठयोरुद्देशयोरु० मुवंक्षका०६।३। चतुर्थदिने नि० काल १ प्रथमाध्ययनस्य सप्तमोद्देशस्योद्दे० ३ प्रथमाध्ययनस्यानुज्ञाः मुवंक्षका० ४।४। एवं चतुर्भिर्दिनैः प्रथमं परि-k ज्ञाभिधानमध्ययनं समाप्यते । पञ्चमदिने आ० काल०१ द्वितीयस्य लोकविजयाध्ययनस्योद्दे० ३ द्वितीयाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका०९।५। षष्ठदिने नि० काल० १ द्वितीयाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु०३ मुवंक्षका०६।६। सप्तमदिने आ० काल०१ तृतीयाध्ययनस्य पञ्चमषष्ठयोरुद्देशयोरु० ३ मुवंक्षका०६।७। इति द्वितीयाध्ययनं दिनत्रयेण समाप्यते । अष्टमदिने नि० काल०१ तृतीयस्य सितोषणीयाध्ययनस्यो०३ तृतीयाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० मुवंक्षका०९।८। नवमदिने आ० काल०१ तृतीयाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु० ३ मुवंक्षका०६।९। इति तृतीयमध्ययनं दिनद्वयेन समाप्यते । दशमदिने नि० काल०१ चतुर्थस्य सम्यक्त्वाभिधानस्याध्ययनस्यो० ३ चतुर्थाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ९।१०। एकादशदिने आ० काल० १ चतुर्थाध्ययनस्य तृतीयचतुर्थयो ASCACA+%AA-% Jain Education Interne For Private & Personal Use Only alw.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy