________________
आचार
दिनकरः
॥ ९४ ॥
Jain Education Intern
Port
| योरुद्देश समुद्देशानुज्ञाः मुवंक्षका० ६ । १७ । अष्टादशदिने नि० काल० १ एकोनविंशतितमविंशतितमाध्ययनयोरुद्दे० ३ मुर्वक्षका० ६ । १८ । एकोनविंशतितमदिने आ० काल० १ एकविंशतितमद्वाविंशतितमयोरध्ययनयोरुद्दे० ३ मुर्वक्षका ० ६ । १९ । विंशतितमदिने नि० काल० १ त्रयोविंशतितमचतुर्विंशतितमयोरध्ययनयोरुद्दे० ३ मुवंक्षका० ६ । २० । एकविंशतितमदिने आ० काल १ पञ्चविंशतितमषडूविंशतितमयोरध्ययनयोरु० ३ मुवंक्षका० ६ । २१ । द्वाविंशतितमदिने नि० काल० १ सप्तविंशतितमाष्टाविंशतितमयोरध्ययनयोरुद्दे० ३ मुवंक्षका० ६ । २२ । त्रयोविंशतितमदिने आ० काल १ एकोनत्रिंशत्तम त्रिंशत्तमयोरध्ययनयोरु० मुक्षकाः ६ | २३ | चतुर्विंशतितमदिने नि० काल० १ एकत्रिंशत्तमद्वात्रिंशत्तमयोरध्ययनयोरु० ३ मुवंका० ६ । २४ । पञ्चविंशतितमदिने आ० का० १ त्रयस्त्रिंशत्तमचतुस्त्रिंशत्तमयोरध्ययनयोरु० ३ मुवंक्षका० | ६ | २५ | षडूविंशतितमदिने नि० का० १ पञ्चत्रिंशत्तमषट्त्रिंशत्तमयोरध्ययनयोरु० ३ मुवंक्षका० ६ । २६ । | सप्तविंशतितमदिने आ० का० १ श्रुतस्कन्धसमुद्देश० मुवंक्षका १ । २७ । अष्टाविंशदिने आ० नन्दी काल० १ श्रुतस्कन्धानुज्ञाः मु० १ ० १ ० १ का० १ । २८ । इत्यष्टाविंशतिदिनैरुत्तराध्ययनयोगोद्वहनं पूर्यते | कालिका आगाढयोगाः ॥ अयमुत्तराध्ययनेयन्न कन्यासः ॥ ॥ आचाराङ्गे श्रुतस्कन्धद्वयं, तत्र प्रथमश्रुतस्कन्धे ब्रह्मचर्याख्ये प्रथमदिने आ० नन्दी कालग्रहणम् १ अत्र आचाराङ्गस्योद्देशः । प्रथमश्रुतस्कन्धस्योद्देशः, तत्र
१ तृतीयं यत्रं द्रष्टव्यम् ।
For Private & Personal Use Only
विभागः १ योगोद्वह
नविधिः
॥ ९४ ॥
www.jainelibrary.org