SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat चतुर्थदिने निर्विकृतिकं चतुर्थाध्ययनस्य प्रतिक्रमणाख्यस्योद्देश समुद्देशानुज्ञाः नुवंक्षका ३ । ४ । पञ्चमेदिने आचाम्लं पञ्चमाध्ययनस्य कायोत्सर्गाभिधानस्योद्देशसमुद्देशानुज्ञाः मुवंक्षका ३ । ५ । पष्ठदिने निर्विकृतिकं षष्ठाध्ययनस्य प्रत्याख्यानाभिधानस्य उद्देशसमुद्देशानुज्ञाः मुवंक्षका ३।६। सप्तमदिने आचाम्लं आवश्यकश्रुतस्कन्धस्य अनुज्ञा नन्दी च मुवंक्षका ३ । ७ । अष्टमदिने आचाम्लं आवश्यकश्रुतस्कन्धानुज्ञा नन्दी च मुवंक्षका ३|८|| इति अष्ट दिनान्यावश्यकस्य उत्कालिकाः आगाढयोगाः ॥ ॥ अथाय मावश्यकयन्त्र कन्यासः । दशवैकालिके एक एव श्रुतस्कन्धः, प्रथमदिने आचाम्लं नन्दीश्रुतस्कन्धस्योद्देशः प्रथमाध्ययनस्य द्रुमपुष्किका| ख्यस्योद्देशसमुद्देशानुज्ञाः मुखवस्त्रिका ४ वन्दनक ४ क्षमाश्रमणावर्त ४ कायोत्सर्ग ४ । १ । द्वितीयदिने निर्विकृतिकं द्वितीयाध्ययनस्य श्रामण्यपूर्वकाख्यस्योद्देशसमुद्देशानुज्ञाः मुवंक्षका ३ । २ । तृतीयदिने आ| चाम्लं तृतीयाध्ययनस्य क्षुल्लकाचारकथाख्यस्योद्देशसमुहेशानुज्ञाः मुर्वक्षका ३ । ३ । चतुर्थदिने निर्विकृतिकं चतुर्थाध्ययनस्य षड्जीवनिकायाख्यस्योद्देश समुद्देशानुज्ञाः मुवंक्षका ३ | ४ | पञ्चमदिने आचाम्लं पञ्चमाअध्ययनस्य पिण्डेषणाख्यस्योद्दे० ३ पञ्चमाध्ययने प्रथमोद्देशस्यो देश समुद्देशानुज्ञाः, पञ्चमाध्ययने द्वितीयोदेश| स्योद्देशसमुद्देशानुज्ञाः सुवंक्षका ९ । ५ । षष्ठदिने निर्विकृतिकं षष्ठाध्ययनस्य धर्मार्थकामाख्यस्योद्दे० ३ सुवं क्षका ३ । ६ । सप्तमदिने आचाम्लं सप्तमाध्ययनस्य वाक्यशुद्धिनामकस्योद्दे० ३ मुवंक्षका ३ । ७ । अष्टम १ प्रथमं यंत्रं द्रष्टव्यम् । For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy