________________
आचार- दिने निर्विकृतिकं अष्टमाध्ययनस्याचारप्रणिध्याख्यस्योद्दे० ३ मुवंक्षका ३। ८ । नवमदिने आचाम्लं नवमा-विभागः१ दिनकरःध्ययनस्य विनयसमाध्ययने प्रथमोद्देशस्योद्देशसमुद्देशानुज्ञाः नवमाध्ययने द्वितीयोद्देशस्योद्दे० ३ मुवंक्षका योगोदह३।९। दशमदिने नवमाध्ययने तृतीयोद्देशस्योद्दे० नवमाध्ययने चतुर्थोद्देशस्योद्दे०३ मुवंक्षका ३।१०। एका
नविधिः ॥९३॥
दशदिने आ० दशमाध्ययनस्य सभिक्षुनामकस्योद्दे० ३ मुवंक्षका ३।११। द्वादशदिने निर्विकृतिकं प्रथमचूलिकाया रतिकल्पनाच्या उद्देशस०३ मुवंक्षका ३॥ १२॥ त्रयोदशदिने आ० द्वितीयचूलिकाया विचित्रचर्यानाम्न्या उद्दे० ३ मुवंक्षका ३ । १३ । चतुर्दशदिने आ० श्रुतस्कन्धसमुद्देशः मुवंक्षका १।१४ । पञ्चदशदिने आनन्दीश्रुतानुज्ञाः मुवंक्षका १।१५॥ इति दशवैकालिकयोगे पञ्चदश दिनानि उत्कालिका आगाढयोगाः॥ ॥ अथायं दशवैकालिकयंत्रकन्यासः॥ अथ मण्डलीप्रवेशस्य श्रुतस्कन्धाध्ययनोद्देशसमुद्देशानुज्ञाः । तद्वाचनाव्यवच्छेदात् स्कन्दिलाचार्ये व्यवच्छिन्ना उद्धारमात्रं तु वर्तते किं तु मुनीनां सप्तमण्डलीप्रवेशार्थ सप्ताचाम्लानि विधीयन्ते, तत्र तृतीयाचाम्ले या किलोत्थापनाख्या नन्दी साश्रुतोद्देशसमुद्देशानुज्ञा नन्दी न भवति, किंतु मुनीनां महाव्रतारोपनन्दीतत्करणात् संपूर्णमण्डलीप्रवेशश्च यथा “सुत्ते अत्थे” इत्यादि पूर्ववत् ॥ इति मण्डलीप्रवेशः३॥ ॥ अथ उत्तराध्ययने श्रुतस्कन्ध एक एव, प्रथमदिने आचाम्लं नन्दी काल-81
IPI॥९३॥ ग्रहणम् १ उत्तराध्ययनश्रुतस्कन्धस्योद्देशः प्रथमाध्ययनस्योद्देशसमुद्देशानुज्ञाः मुख० ४ वन्द० ४ क्षमा० ४
१ द्वितीयं यत्रं द्रष्टव्यम् ।
645+ॐ45454643-454545
Jan Education Inter?
For Private & Personal Use Only
Tiwww.jainelibrary.org