SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ कन आचारदिनकरः विभागः१ योगोद्वहनविधिः ॥९२॥ COCONOCAAACARACANCC46-% ध्ययनानामुद्देशानां भवति तावानेव उद्देशसमुद्देशानुज्ञाभिस्तावतां श्रुतस्कन्धाध्ययनोद्देशानां त्रिवेलं मुखवस्त्रिकावन्दनकक्षमाश्रमणकायोत्सर्गास्तत्तदभिलापेन कर्तव्याः । उत्कालिकेषु दिनानुयायी स एव विधिः, व्याघातिकाईरात्रिककालानुयायी संघद्दोक्तमानप्रत्याख्यानविधिन भवति, अयं तु विधिः प्राभातिककालमेवानुसरति, तथा श्रुतस्कन्धारम्भे कैश्चिदुपवास इष्यते, कैश्चनाचाम्लं, तत्र गुरोर्वचः प्रमाणं । इति सर्वोपि योगसंसाधनविधिः॥ ॥ अथ योगा उच्यन्ते । आवश्यक १ दशवकालिक २ मण्डलिक ३ उत्तराध्ययन ४ आचाराङ्ग ५ सूत्रकृत ६ स्थानाङ्ग ७ समवायाङ्ग ८ निशीथ ९ जीतकल्प १० कल्प ११ व्यवहार १२ दशाश्रुतस्कन्ध १३ ज्ञाताधर्मकथा १४ उपासकदशा १५ अन्तकृद्दशा १६ अनुत्तरोपपातिकदशा १७ प्रश्नव्या-1 करण १८ विपाकश्रुत १९ उपाङ्ग २० प्रकीर्णक २१ महानिशीथ २२ भगवतीयोगाः २३ तत्र आवश्यके एक एव श्रुतस्कन्धः प्रथमदिने उद्दिश्यते, प्रथमाध्ययनं सामायिकाभिधानं चोद्देशसमुद्देशानुज्ञाभिः तत्र नन्दी आचाम्लं च मुखवस्त्रिका ४ वन्दन ४ क्षमाश्रमणावर्त ४ कायोत्सर्ग ३।१। द्वितीयदिने निर्विकृतिकं द्वितीयाध्ययनस्य चतुर्विशतिस्तवाभिधानस्योद्देशसमुद्देशानुज्ञाः मुखवस्त्रिका ३ वन्दनक ३ क्षमाश्रमणावर्त ३ कायोत्सर्ग ३।२। तृतीयदिने आचाम्लं तृतीयाध्ययनस्य वन्दनाख्यस्योद्देशसमुद्देशानुज्ञाः मुवंक्षका ३।३।। व्याघातिकार्द्धरात्रिकवरात्रिककालानुयायी इत्यपि। २ मण्डलिकप्रवेशक इत्यपि। ३ मु० मुखवत्रिक, -वंदनक, क्ष-क्षमाश्रमणावर्त - का-कायोत्सर्ग इत्येवं सर्वत्र बोध्यम् । T ॥ ९२॥ For Private & Personal use only livww.jainelibrary.org Jan Education Inter
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy