________________
गुरुः कथयति “अणुन्नवेमि” शेषं सर्व क्षमाश्रमणगुरुवचनशिष्यवचनकायोत्सर्गादि पूर्ववत् अनुज्ञालापेन, तथा च उद्देशे क्षमाश्रमणान्ते गुरुवाक्यं “योगं करिजाहि" समुद्देशे क्षमाश्रमणान्ते गुरुवाक्यं “थिरपरि-- चिरं करिजाहि" अनुज्ञाक्षमाश्रमणान्ते गुरुवाक्यं सम्मं अवधारिजा अन्नेहिंपि पवेइज इति सर्वत्र “संदि
सह साहूणं पवेएमि” इति शिष्यवचनान्ते उद्देशसमुद्देशसानुज्ञासु यथाक्रमं गुरुवाक्यानि श्रुतस्कन्धस्या|४|ङ्गस्योद्देशानुज्ञयोः पूर्व नन्दी ततः शिष्यः क्षमाश्रमणं दत्वा भणति कालिकेषु भगवन् “संघमुहपत्ती पडि
लेहेमि” इति मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तवन्दनं दत्वा क्षमाश्रमणं दत्वा भणति "संघर्ट संदिसावेमि संघटस्स संदिसावणि करेमि काउस्सग्गं अन्नत्थउ० यावअ०" चतुर्विशतिस्तवचिन्तनं चतुर्विशति|स्तवभणनं तथा च यदि कालिकमध्ये उक्तमानमभ्येति तत्राप्येवमेव मुखवस्त्रिकावन्दनककायोत्सर्गादि द्वितीयं कार्य, उक्तमानाभावे कालिकेषु संघसंदेशः सदैव कार्यः। उत्कालिकेषु संघद्दोक्तमानोद्देशोपि नास्ति क्रियापि नास्ति "ततः अमुगसुअस्कंधस्स उद्देसस्स अज्झयणस्स वा उद्दिसावणि समुहिसावणिअं अनु-18 नावणि वा निरुद्धं करावेह पारणं वा करेवेह" ततो गुरुर्निरुद्धे, आचाम्लप्रत्याख्यानं कारयति पारणे निविकृतिकप्रत्याख्यानं निर्विकृतिके शिष्यः पूर्व द्वादशावर्तवन्दनं दत्वा प्रत्याख्यानं करोति आचाम्ले वन्दनं विनैव अयमुद्देशादिविधिः। ततः पुनः खाध्यायप्रस्थापनं, कालिकेषु उत्कालिकेषु कालग्रहणखाध्यायप्रस्थापनसंघद्दोक्तमानविधिनास्त्येव । तथा कालिकेषु उद्देशादिविधिर्यस्य कालस्यानुयायी यावतां श्रुतस्कन्धानाम
Jain Education Internat
For Private & Personal Use Only
Nw.jainelibrary.org