________________
37-2-
|विभागः१ योगोद्वहनविधिः
--*-
आचार- लिख्य द्वादशावर्त्तवन्दनं दत्त्वा योगवाही क्षमाश्रमणपूर्व भणति “इच्छाकारेण तुब्भे अम्हं अमुगं सयं अमुदिनकरः गसुअस्कंधस्स वा अमुगं वग्गं अमुगसयस्स अमुगं उद्देसं आइलं अंतिल्लं वा उद्दिसह" गुरुः कथयति "उ
|दिसामि” पुनः शिष्यः क्षमाश्रमणपूर्व भणति "संदिसह किं भणामि" गुरुर्भणति “वंदितु पवेयय" पुनः क्षमाश्रमणं दत्वा शिष्यो भणति "भगवन् तुम्भहिं अम्हं अमुगसुअस्कंधं अमुगअज्झयणं अमुगउद्देसं उद्देसियं" गुरुर्भणति "उद्दिसियं खमासमणाणं हत्थेणं सुत्तेणं तदुभयेणं गुरुगुणेहिं बुढाहि नित्थारगपारगो होइ" पुनः शिष्यो भणति “इच्छामो णसिटुं" ततः क्षमाश्रमणं दत्वा भणति "तुम्हाणं पवेइयं” पुनः क्षमाश्रमणपूर्व भणति "संदिसह साहणं पवेएमि" गुरुर्भणति “पवेअय, उद्देसे योग करिजाहि, समुद्देशे थिर-1 परिचिअंकरिजाहि, अनुज्ञायां सम्मं अवधारिज अन्नेहिंपि पवेइज्जा" ततः शिष्यो भणति “अमुगस्स सुअ| स्कंधस्स अमुगस्स अज्झयणस्स अमुगस्स उद्देसस्स उद्दिसावणिअं करेमि काउस्सग्गं अन्नत्थउस० जाव अप्पाणं०” कायोत्सर्गश्चतुर्विंशतिस्तवचिन्तनं चतुर्विशतिस्तवमणनं पुनः मुखवस्त्रिका प्रतिलिख्य द्वाद-| शावर्तवन्दनं दत्वा क्षमाश्रमणदानपूर्व भणति "इच्छाकारेण तुन्भे अम्हं अमुगं सुअ० जाव उद्देसं समु|दिसह" शेषं क्षमाश्रमणगुरुवचनाशिष्यवचनादिकायोत्सर्गादि समुद्देशालापेन पूर्ववत् । पुनः मुखवस्त्रिका दाप्रतिलिख्य वन्दनं दत्वा क्षमाश्रमणपूर्व भणति "इच्छाकारेण तुम्भे अम्हं जाव अमुग उद्देसं अणुन्नवेह"।
१ अमुगअज्झयणस्स वा अमुगउ हेसं अमुगसुअस्कंधस्स वा अमुगं सयं इत्यपि । २ वंदित्ता इत्यपि। ३ उद्दिसियं इत्यपि ।
-AROCACAMA
॥९१॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org