________________
*%*%**%*%*
- AAAA%
वसतौ वा समवसरणस्थापन, प्रदक्षिणाकरणं पूर्ववत्, ततः शिष्यो गुरुं प्रति क्षमाश्रमणपूर्व भणति “इच्छाकारेण तुझे अह्म अमुगसुअस्कंधस्स उद्देसानिमित्तं नंदिकट्टावणियं वासक्खेवं करेह चेइआइ च वंदावेह" ततो गुरुः पूर्वयुक्त्याभिमब्रितवासान् शिष्यशिरसि क्षिपति, ततः पूर्वयुक्त्या द्वावपि वर्धमानस्तुतिभिश्चैत्यवन्दनं कुरुतः, शान्तिश्रुतक्षेत्रभुवनशासनवैयावृत्यकरकायोत्सर्गस्तुतिस्तथैव, ततः शक्रस्तवपाठः अर्हणादिस्तोत्रकथनं "जय वीयरा” गाथा पूर्ववत्, ततो मुखवस्त्रिका प्रतिलिख्य योगवाही द्वादशावर्तवन्दनं ददाति, ततः उद्देसाइनिमित्तं नंदिकट्ठावणियं करेमि काउस्सग्गं अन्नत्थ उस० अप्पा." कायोत्सर्गे चतुविशतिस्तवचिन्तनं पारयित्वा मुखेन चतुर्विंशतिस्तवभणनं, ततः ऊर्ध्वस्थ एव गुरुः शिष्यं वामपाघे संस्थाप्य नमस्कारत्रयं पठित्वा लघुनन्दिं पठति "नाणं पंचविहं पन्नत्तं" इत्यादि यावत् । इमं पुण पठवणं पडुच अमुगस्स साधुस्स अमुगाणं वा साहूर्ण अमुगाए वा साहणीए अमुगाणं वा साहणीणं" प्रथमवेलवाचनान्ते उद्देशनन्दी द्वितीयवेलवाचनान्ते समुद्देशनन्दी तृतीयवेलवाचनान्ते "अणुन्नाणंदी पवई" इति |सवासक्षेपं गुरुः भणति । उद्देशनन्दी समुद्देशनन्दी अणुन्नानन्दी वा पवइ एवं त्रिनन्दीवाचनं वासक्षेपश्च त्रिवेलं, ततो गुरुः संनिहितानां साधुश्रावकादीनां गन्धाक्षताद्यभिमन्य जिनपादौ संस्पृश्य ददाति, सर्वे तच्छिरसि “नित्थारगपारगो होइ” इति भणन्तः क्षिपन्ति, इति सर्वेषु योगोद्वहनेषु श्रुतस्कन्धारम्भसमापनेषु नन्दीविधिरयमेव । इति योगोद्बहने नन्दीविधिः॥ ॥ अथोद्देशादिविधिरुच्यते॥ पूर्व मुखवस्त्रिका प्रति
A
KARC-Rat
SHORASAASA
आ.दि.१६
Jain Education Intern
For Private & Personal Use Only
ww.jainelibrary.org