SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥९ ॥ दत्वा मौनेन भणति "सज्झायं पवेएमि" स्वाध्यायप्रस्थापने एतत्पर्यन्तं मौनं अतो मुखरता। ततःक्षमाश्रम-विभागः१ णपूर्व भणति "भगवन् सज्झाय सुज्झई" गुरुः कथयति "सुज्झई" ततः क्षमाश्रमणद्वयपूर्व भणति "भग- योगोद्वहवन् सज्झायं संदिसावेमि सज्झायं करेमि" ततो नतजानुरूपविश्य नमस्कारभणनपूर्व दशवकालिकाद्यप- | नविधिः श्लोकीं पठति, द्वादशावर्तवन्दनं ददाति, ततः कालमण्डले गत्वा मुखवस्त्रिका प्रतिलिख्य त्रिवेलं तथैव कालग्रहणवत् कुर्यात् । मण्डूकप्लुतन्यायेन तथैव कालमण्डलप्रवेशः । इति खाध्यायप्रस्थापनविधिः । कालग्रहणं प्रति उद्वे स्वाध्यायप्रस्थापने प्राभातिके काले प्रतिलेखनान्तरितं स्वाध्यायप्रस्थापनं, अन्येषु कालेषु विष्वपि कालग्रहणानन्तरं तत्कालमेव स्वाध्यायप्रस्थापनं, तत उद्देशक्षमाश्रमणं नन्दीकरणादियथाकालोचितो विधिर्विधेयः, ततः पुनरपि स्वाध्यायप्रस्थापनं, एवं कालं कालं प्रति स्वाध्यायप्रस्थापनद्वयं, द्वयोरपि स्वाध्यायप्रस्थापनयोरन्ते कायोत्सर्गद्वयं एकत्र "सज्झायपडिक्कमणत्थं करेमि कारुस्सग्गं अन्नत्थ उस० जाव अप्पाणं वोसिरामि" कायोत्सर्गे नमस्कारचिन्तनं पारयित्वा नमस्कारभणनं । द्वितीये “कालपडिक्कमणत्थं करेमि काउस्सग्गं" तथैव द्वितीयस्वाध्यायप्रस्थापनान्तेप्येवमेव । इति कालग्रहणखाध्यायप्रस्थापनविधिः। तथाच योगवाहिनः प्राभातिकप्रतिक्रमणान्ते "जोगक्खे वा वणियं करेमि काउस्सग्गं अन्नत्था याव अप्पाणं.” चतुर्विशतिस्तवचिन्तनं चतुर्विशतिस्तवभणनं इति नित्यं योगवाहिनः कुर्वन्ति, ततः प्र. भाते योगोदहनारम्भे समाप्तौ च श्रुतस्कन्धेषु आरम्भसमाप्तौ नन्दिकरणं भवति । तद्विधिरुच्यते, चैत्ये LCSROGRAM क्रमणान्ते जलप्येवमेव । इति । द्वितीये काल उस०/3 Jan Education Inters For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy