SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ACCAUSEUSICALSC आचार सो वयणं सुच्चा संजया एसुभासि। अंकुसेण जहा नागो धम्मे संपडिवाइओ ।। १५॥ एवं करंति संबुद्धा विभागः १ दिनकरः पंडिआ पविअक्खणा । विणअति भोगेसु जहा से पुरिसोत्तमो त्तिवेमि ॥ १६ ॥ इति सामन्नपुब्वियज्झ-15योगोदह दयणं बीयं समत्तं । संजमे सुट्ठियप्पाणं विप्प मुक्काण ताइणं । तेसिमेयमणाइन्नं निग्गंथाण महेसिणं ॥१७॥" ॥८९॥ नविधिः पुनर्दक्षिणस्यां पश्चिमायामुत्तरस्यामपि दिइयेवमेव कायोत्सर्गकरणं नमस्कारचिन्तनं चतुर्विशतिस्तवपाठपूर्व दशवैकालिकाध्ययनद्वयतृतीयाध्ययनैकश्लोकपाठः प्रत्येकं चतसृष्वपि दिक्षु विधीयते, पुनरपि पूर्वाभिमुखो भूत्वा तथैव कायोत्सर्ग विधाय परमेष्ठिमनं स्मृत्वा मौनेन मुखेन परमेष्ठिमन्त्रं पठति । ततः आवस्सीही ३ निस्सीहीही ३ भणन् स्थापनाचार्यसमीपे गत्वैर्यापथिकी प्रतिक्रम्य कायोत्सर्गे परमेष्ठिमन्त्रं चिन्तयित्वा मुखेन परमेष्टिमन्त्रं भणित्वोपविश्य मुखवस्त्रिका प्रतिलिख्य द्वादशावर्तवन्दनं दत्वा क्षमाश्रमणपूर्व भणति "पाभाइकालं पवेएमि” इति पर्यन्तं मौनं अतो मुखरता। पुनः क्षमाश्रमणं दत्वा भणति “तवस्सिणो पाभाइओ कालो सुज्झह" मुनयो भणन्ति “सुद्धत्ति” ततो दण्डधरोपि स्थापनाचार्यसमीपमागच्छति, द्वा वपि दण्डधरकालग्राहिणौ स्थापनाचार्यपुरो भूम्यश्चितजानू उपविश्य नमस्कारं पठित्वा दशवैकालिकाद्यगाहाथाषट्रपाठेन खाध्यायं कुरुतः । ततः कालग्राही द्वादशावर्तवन्दनं दत्वा भणति "दिलु सुअंव केणइ" मुनयो वदन्ति "न केणई" इतिकालग्रहणविधिः । एवं प्राभातिककालयुक्त्या तत्तदभिलापेन व्याघातिकार्द्धरात्रिका वैरात्रिका अपि काला गृह्यन्ते । व्याघातिक सन्ध्यायाम्, अईरात्रिकं रात्रिद्वितीयमहरे, वैरात्रिक चतुर्थ -CGAMACHAR Jan Education in For Private & Personal Use Only Alwww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy