________________
ठित्वा प्रथमाध्ययनद्वयं तृतीयाध्ययनैकश्लोकं मौनेन पठयित्वा तथा-"धम्मो मंगलमुक्कि अहिंसा संजमो।
तवो । देवावि तं नमसंति जस्स धम्मे सया मणो ॥१॥ जहा दुमस्स पुप्फेसु भमरो आवियइरसं । नय * पुप्फ किलामेई सोअ पीणेइ अप्पयं ॥२॥ एमेए समणा मुत्ता जे लोए संति साहुणो । विहंगमा व पुप्फेसु।
दाणभत्ते सणे रया ॥ ३ ॥ वयं च वित्तिं लब्भामो न य कोइ उवहम्मई । आहागडेसुरीयंते पुप्फेसु भमरो ४ जहा ॥४॥ महुकारसमा वुद्धा जे भवंति अणिस्सिया । नाणापिंडरया दंता तेण बुचंति साहुणो त्तिबेमि ॥५॥ दुम्मपुप्फि अज्झयणं पढमं समत्तं ॥१॥ कहन्नु कुजा सामण्णं जो कामे न निवारए । पए पए वि
सीअंतो संकप्पस्स वसं गओ ॥६॥ वत्थगंधमलंकारं इत्थीओ सयणाणि अ । अच्छंदा जेन भुंजंति न से हचाइति वुचई ॥७॥ जे अ कंते पिए भोए लद्धे वि पिढि कुब्बई । साहीणे चयई भोए से हु चाइत्ति वुच्चई
॥८॥ समाइपहाइ परिव्वयंतो सिआ मणो नीसरई बहिद्धा । न सा महं नो वि अहं पि तीसे इच्चेव ताओ विणइज्ज रागं ॥९॥ आयावयाही चयसोगमल्लं कामे कमाही कमियंखु दुक्खं । छिंदाइ दोसं विणइज्ज रागं एवं सुही होहिसि संपराए ॥१०॥ पक्खंदे जलियं जोइं धूमकेउं दुरासयं । निच्छंति वंतयं भोत्तुं कुले जाया अगंधणे ॥११॥ धीरत्थु ते जसोकामी जो तं जीवियकारणा । वंतं इच्छसि आवेउं सेअंते मरणं भवे ॥१२॥ अहं च भोगरायस्स तं च सि अंधगविहिणो। मा कुले गंधणा होमो संजमं निहओ चर ॥१३॥ जइ तं काहिसि भावं जा जा दिच्छसि नारिओ। वाया विधुव्वहडो अट्टिअप्पा भविस्ससि ॥१४॥ तीसे
%2-24*-*-*-*-
%AAAAAAAACANCE
*-
Jain Education Intern
*
For Private & Personal Use Only
sow.jainelibrary.org