SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ नविधिः आचार- परं तदा । आर्द्रचर्मादिहस्त्यश्वखरबिट्स्पर्शमात्रतः ॥ २४ ॥ तत्स्पर्श तत्करे भिक्षां वर्जयेदतियत्नतः । क्षीर-18|विभागः १ दिनकरः तैलघृताध्यक्ता न स्पृशेत्षण्ढवशाः ॥ २५॥ तद्दिने नवनीताक्तकजलाङ्कितलोचना । भिक्षां ददाति नदयोगोद्वहग्राह्या सैवान्यस्मिन् दिने शुभा ॥ २६॥ नवनीतेन जीर्णेन तद्दिने कृतमञ्जनं । या बिभर्ति न तत्पाणेहीयात्पानभोजने ॥ २७ ॥ अकल्पितेन द्रव्येण स्पृष्टं तदिवसेऽखिलम् । न कल्पतेऽन्यदिवसे तत्कल्पं ज्योतिषा विना ॥ २८ ॥ बालवत्सा निजं बालं विमुच्य स्तनपायिनम् । भिक्षां ददाति सानहीं योग्या चास्तनपायिनम् ॥ २९॥ एवं च गोमनुष्यादेः सा चेड्रोजनदायिकः । गृह्णीयात्तत्करे नान्नं तदभावे च कल्पते ॥३०॥ शिलाकाष्टकपाटादि यत्स्पृष्टं स्थादकल्पितः । न स्पष्टव्यं तच्च तैस्तु विहीनं स्पर्शमर्हति ॥ ३१॥ शुष्कास्थिचर्मदशनस्पर्शी यदि कदाचन । जायते तत्र कुर्वीत कायोत्सर्ग च पूर्ववत् ॥ ३२॥ सन्निधिश्वानमार्जाराधाकर्मवृषमानुषैः । महिषाश्वताम्रचूडकरिभिश्चैव घट्टितैः ॥ ३३ ॥ व्रतोपघातो जायेत तथान्यकरणादपि । पात्रोपकरणादौ च कणमात्रस्थितेरपि ॥३४॥ नाण प्रामुकेनापि पाणिना वस्तुनो ग्रहः । जलेन युज्यते चाधाडाकर्म स्पृष्टा ततः परम् ॥ ३५॥ व्याख्यानपाठस्तुत्यादि कर्त्तव्यं गुर्वनुज्ञया । अनुप्रेक्षापरिवृत्तिः करणीया| यथोचिता ॥ ३६॥ उपर्युपरि भाण्डेभ्यश्चतुः पञ्चभ्य एव च । ग्राह्यं चोपरिभाण्डस्थं वस्तु नाधःस्थमेव च। ॥३७॥ परात्परस्थेभ्य एव तिर्यग् भाण्डेभ्य उत्तमः । गृह्णीयाद द्वित्रिभाण्डेभ्यो न परेभ्यः कदाचन ॥ ३८॥ पायसं शर्कराखण्डं दुग्धं काञ्जिकमेव च । तिलचूर्ण तिलपिण्डं पिण्याकं वासरे परे ॥३९॥ आत्मार्थ CASGAGROCCARROCCCCCCC CACHERRIERENCoctor Jan Education inte For Private & Personal use only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy