________________
SNRSC
आचार-18 स्यात् ॥ १॥” योगोद्वहने उपकरणानि यथा-"मृत्काष्ठालावुमयं पात्रं सुविलिप्तमञ्जसा पूतम् । तद्वेष्टनव-विभागः१ दिनकरःन्धनमपि नवीनमतिनिर्मलं बहुलम् ॥१॥ नव्या च पात्ररजूः संस्तारकमुत्तमं सवस्त्रं च । लध्वी मार्जिनि- योगोदह
कापि च समण्डला कालदण्डी च ॥२॥ आचारशास्त्रपुस्तकमथ नन्द्यावाससमवसरणादि । प्रासुकजल-- नविधिः ॥८२॥
सामग्री वस्त्रमपि विषट्पदीकं च ॥३॥ निर्दन्ततृप्तिकरणं निदप्रथमप्रहरजलपरित्यागः । इत्यादि चोपकहै रणं योगोद्वहने प्रगुणमिष्टम् ॥४॥" योगोद्वहन कालो यथा-"सुभिक्षं साधुसामग्री सर्वोत्पाताद्यभावता।
कालिकेफुत्कालिकेषु योगेषु समयो ह्ययम् ॥१॥ आादिखात्यन्ते नक्षत्रगणे विवस्वता युक्ते । कालिकयोगानामयमुपयोगी काल उद्दिष्टः ॥२॥ आादिखात्यन्ते नक्षत्रगणे विवखता मुक्ते । स्तनिते विद्युति वृष्टौ । कालग्रहणं न कर्त्तव्यम् ॥ ३॥" अथ योगोद्बहने चर्या यथा-"रजन्याः प्रथमे याने चरमे च सदा यतेः। जागरो योगवाही तु जागत्येव क्षणे क्षणे ॥१॥ हास्यकन्दर्पविकथाशोकरत्यरतीस्त्यजेत् । पञ्चविंशति-13
कोदण्डमानभूमेः परं मुनिः ॥२॥ नैकाकी याति सततं योगवाही विशेषतः । धनुःशते लविते तु साधो-15 दराचाम्लमादिशेत् ॥ ३॥ सीवनं लेपकरणं रचनामुपधेरपि । वर्जयेत्सर्वयोगेष्वप्यागाढेषु विशेषतः॥४॥ ताम्रसीसकांस्यलोहनपुरोमनखादिकम् । चर्मादि न स्पृशेत् स्पृष्टौ कायोत्सर्गो विधीयते ॥५॥ अस्पृष्टा
॥८२॥ |वप्येकवेलं दन्ताद्युत्सर्गसंज्ञया । कायोत्सर्गे नमस्कारं तत्रैकं च स्मरेन्मुनिः ॥६॥ योगोद्वहनमध्ये केशरोमनखादिकम् । नोत्सृजेत्प्रातरुत्सर्गे विधातव्योऽप्ययं विधिः॥७॥ मुखवस्त्रं प्रतिलिख्य द्वादशावत
-6-520RRENT
तु
Jain Education Inter
For Private & Personal Use Only
Diwww.jainelibrary.org