________________
AAAACTICALCARMA
पोपटविडियो दयालः श्रुतशास्त्रानेकपरमार्थः ॥ २॥ लज्जासत्त्वसमेतो विरक्तधीर्जिततृषानिद्रः। अ
स्खलितब्रह्मधरः प्रायश्चित्तक्षताघगणः ॥३॥ वाह्याभ्यन्तररसलोभवर्जितो निर्जितान्तरङ्गरिपुः । त्यक्तान्यकृत्य४ाभावो योगोदहने मुनिर्योग्यः ॥४॥ अथ गुरुलक्षणं-आर्या-"शान्तो दयालुरशठः प्रियवाक पत्रिंशता गुणै
यक्तः। आर्जवमार्दवसदनं कृतयोगः समयवित् सम्यक् ॥१॥ परमार्थज्ञः कुशलो जितनिद्रालस्यमोहमदमायः।
सानन्दः शिष्यान् प्रति योगोद्बहने गुरुः कार्यः ॥२॥ सहायलक्षणं यथा-आर्या-"जितनिद्रालस्यात्कृतयोगः ४ालेहवान् गुणेषु रतः । उद्यमवान् सदयमतिर्जितविषयकषायपरमरिपुः ॥१॥ बह्वागमविद् बहुसत्वसंयुतोद
बहकलासु विमलमतिः। नीरुक प्रसन्नचेता योगोद्बहने सहायः स्यात् ॥ २॥” अत्र सहायाः-दण्डधरसङ्कटक-| वारिभिक्षानेतृसर्वस्मृतिकारकधर्मोपदेशशब्दरूपाः।क्षेत्रलक्षणं यथा-आर्या-"बहुसलिलमृदुलभिक्षं खचक्र-13॥ परचक्रभयविनिमुक्तम् । बहुयतिसाध्वीश्राद्धं बहुशास्त्रविशारदाकीर्णम् ॥ १॥ नीरोगजलान्नयतं चर्मास्थिकचादिसङ्करविमुक्तं । अहिजंबुकवृषदंशकवृषपल्लीसरटनिमुक्तम् ॥ २॥ प्रायः पवित्ररथ्यं रुगमारीप्रभृतिवर्जितं नित्यम् । अल्पकषायपुरजनं योगोद्बहने शुभं क्षेत्रम् ॥३॥” वसतिलक्षणं यथा-"चर्मास्थिदन्तनखकेशगूथमत्रापवित्रतारहितम् । अध उपरि च निश्छिद्रं निरवकरं घृष्टमृष्टं च ॥१॥ सूक्ष्मानिवृन्दसंवासयोग्यभस्फोटवर्जितं परितः। रम्यमपरार्थरचितं योगोद्वहने शुभं सदनम् ॥२॥" मूत्रपुरीषोत्सर्गस्थण्डिललक्षणं यथा-"निर्जनमजन्तुजातं जलहरिततृणाहिबिलरहितम् । बीजादिसूक्ष्ममुक्तं स्थण्डिलमत्र प्रशस्यं
AAAAAAAAAAAAAA%
Jan Education Inter
For Private & Personal Use Only
www.jainelibrary.org