________________
आचार
"मने अ भोअण ३ काले ४ आवस्सए ५ अ सज्झाए ६ संथारए विअ ७ तहा सत्ते आ मंडली|| विभागः१ दिनकरः
हंति॥॥" अनेनैव क्रमेणाचाम्लकरणेन शिष्यस्य पूर्वसाधुभिः सह मण्डलीसङ्घदनं । अनावश्यकदश- योगोद्बह॥८१॥
वैकालिकसिद्धान्तपाठः। प्रज्ञाहीनस्यापि दशवैकालिकाध्ययनचतुष्कपाठमन्तरेण नोत्थापना । दशवैकालि-10 नविधिः कतपस्यारब्धे दशवकालिकपाठारंभः॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे उत्थापनाकीर्तनो नाम विंशतितम उदयः ॥२०॥
एकविंशतितम उदयः।
अथ योगोद्वहनविधिः। | मनोवाक्कायानां तपःसमाधौ योजनं योगः अथवा सिद्धान्तवाचनायामन्यविहितया तपसा योजनं योगः
ते चागमक्रमोद्बहनेन बहुविधाः तेषां निरुद्धपारणककालस्वाध्यायादिभिरुद्वहनं योगोद्वहनं । कीदृशः साधुदोगोद्बहने योग्यो भवतीत्युच्यते, कीदृशश्च गुरुः कीदृशाः सङ्घसहायाश्च । कार्या निमित्तं कार्यमित्येष निर्देशक्रमः इति वचनात् कार्या योगवाही निमित्तं गुरुसहायक्षेत्रोपकरणकालभिक्षाग्रहादि कार्य योगोदहनं एतत्क्रमेण व्याख्यानमुच्यते । योगवाहिलक्षणं यथा-आर्या-"मौनी परीषहसहो मानरुषालोभकपटनिमुक्तः। बलवान् समदृष्टिश्च क्षितिपतिरङ्कारिमित्रादौ ॥१॥ गुरुभक्तिकृन्महात्मा प्रसन्नवाझनसकायसं
NOCALCCAOCACAAGAMANGAL
Jain Education Inter
For Private & Personal Use Only
Twww.jainelibrary.org