SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ANGRECAUSAUGAAGAMA राई भुनतेवि अन्ने न समणुजानामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करंतं वि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि छट्टे भंते वए उवडिओमि सव्वाओ राईभोअणाओ वेरमणं ६” ततः संप्राप्तायांलग्नवेलायां-"इच्चे इयाइं पंचमहव्वयाई राईभोअणवेरमणं छहाई अतिहिं अट्टयाए उवसंपजताणं विहरामि ।” इति त्रिरुचारयेत् । ततो गुरुः पुनर्वासाद्यभिमन्त्रणं विधाय साधुश्रावकादिभ्यो दद्यात् । ततः शिष्यो वन्दनकदानपूर्व क्षमाश्रमणं दत्वा भणति,-"इच्छाकारेण तुन्भे अम्हं महव्वयाई आरोवेह ।" एवं क्षमाश्रमणदानानि गुरुशिष्यवचनानि महाव्रतारोपणाभिलापेन पूर्ववत् । क्षमाश्रमणदानान्ते साधुसाव्यादयो वासाक्षतान् शिष्यशिरसि क्षिपन्ति । ततः पंचमहव्वयारोवणथिरीकरणत्थं करेमि काउस्सग्गं अन्नत्थ ऊससिएणं यावदप्पाणं वोसिरामि।" चतुर्विंशतिस्तवैकचिन्तनं पारयित्वा चतुर्विंशतिस्तवमणनं । तत उपविश्य शक्रस्तवपाठः । ततः शिष्यो गुरुं त्रिः प्रदक्षिणीकृत्य वन्दते यथार्हमन्यसाधूनपि । ततस्तस्य तत्र निषण्णस्याचार्योपाध्यायरूपपदावधिः क्रियते । साध्व्याश्चोत्थापनायामनेनैव विधिना कृतेन प्रवर्तिनीमहत्तराव्रतद्वयबन्धः तत उच्चार्यते यथाकोटिकादिको गणः व्रजादिका शाखा चान्द्रादिकं कुलं इत्युच्चार्य वकीयगुरुक्रमोपाध्यायक्रममुच्चारयेत् । साध्व्याः प्रवर्तिनीमहत्तराक्रममुच्चारयेत् यावदमुको व्रती अमुका प्रतिनीति । तद्दिनाचाम्लं ततश्चत्वार आचाम्लाः अनन्तरमपि कार्यन्ते । आचाम्लसप्तककरणं सप्तमण्डलीप्रवेशार्थ करणीयं । सप्तमण्डल्यो यथा| Jain Education Internal For Private & Personal Use Only Kuww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy