________________
आचार
दिनकरः
॥ ७९ ॥
Jain Education Inter
स्तुतयः पूर्ववत् । नन्दिपाठस्त्रिः यथा - " नाणं पंचविहं पन्नत्तं तं जहा - आभणिवोहिअन्नाणं सुअन्नाणं ओहिमणपज्जवन्नाणं केवलन्नाणं तत्थ चत्तारि नाणाई ठपाई ठवणिजाई नो उद्दिसिज्यंति नो समुद्दिसिज्जंति नो अणुन्नविज्जति सुअन्नाणस्स उद्देसो समुद्देसो अणुन्नाणुउगोपवत्तई किं अंगपविहस्स उद्देसो समु सो अणुन्नाणु गोपवत्तई अंगवाहिरस्स उद्देसो समुद्देसो अणुन्नाणुमो पवत्तई अंगपविहस्स विउद्देसो । समुद्देसो अणुन्नाणु गोपवत्तई आवस्स उद्देसो० ३ आवस्सगव इरित्तस्स उद्देसो० ३ आवस्सगस्सवि उद्देसो ३ आवस्स गवइरित्तस्स विउसो ३ जई आवस्सगस्स उद्देसो० ३ किं सामाइअस्स चउवीसत्थयस्स वंदणस्स पडिकम्मणस्स काउसग्गस्स पच्चक्खाणस्स सच्चेसिं पिएएसिं उद्देसो ३ जई आवस्सगवइरितस्स उद्दे सो० ३ किं कालियरस उद्देसो० ३ उक्कालिअस्स उद्देसो० ३ कालिअस्स वि उद्देसो० ३ उक्कालिअस्स वि उद्देसो० ३ जइ उकालियस्स उद्देसो० ३ किं दसवेआलिअस्स कप्पिआकप्पिअस्स चूलकप्पसू अस्स महाक|प्पसुअस्स पमायपमायस्स उवाइअस्स रायपसेणिअस्स जीवाभिगमस्स पन्नवणाए महापन्नवणाए नंदिएवि ज्जाचरणविणित्थयस्स विहारकप्पस्स मरणविभत्तीए वीअरागसुअस्स झाणविभत्तीए आयविसोहीए चरण| विसोहीए पमायपमायस्स आउरपच्चक्खाणस्स महापचक्खाणस्स सव्वेसिंपि एएसिं उद्देसो ०३ जइ कालिअस्स उद्देसो ३ किं उत्तरज्झयणाणं दसाणं कप्पस्सववहारस्स णिस्सीहस्स महाणिस्सीहस्स इसि भासियाणं जंबूदीवपन्नती विमाणपविभत्तीए महल्लिआविमाणपविभत्तीए अंगचूलिआए बंगचूलिआए विवाहचूलिआए
For Private & Personal Use Only
विभागः १
उत्थापनाविधिः
॥ ७९ ॥
www.jainelibrary.org