SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ RUNGALORCAMERAR अरुणोववायरस धरणोववायरस वरुणोचवायस्स बेसमणोववायरस देवंदोववायस्स उट्ठाणसुअस्स समुट्टाणमअस्स नागपरिआवलिआणं निरयावलियाणं कप्पिआणं काप्पवडिंसयाणं पुफिआणं पुप्फचलियाणं वन्द्रीदसाणं सव्वेसिपि एएसिं उद्देसो० ३ जइ अंगपविट्ठस्स उद्देसो० ३ किं आयारस्स मूअगडस्स ठाणस्स समवायस्स विवाहपन्नत्तीए नायाधम्मकहाणं उवासगदसाणं अंतगडदसाणं अणुत्तरोववाइअदसाणं पन्हावागर णाणं विवागसुअस्स दिढिवायरस सव्वेसिपि एएसिं उद्देसो समुद्देसो अणुंनाणुं ओगोपवत्तइ इमं पुणपट्टावणं | पड़च इमस्स उद्देसो अणुन्नाणुए पवत्तइ खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदभएणं अणजाणामि अणजाणामि ॥” ततो गुरुशिष्यौ महव्वयारोवणियं कायोत्सग पूर्ववत्कुरुतः । तत ऊर्ध्वस्थौ गुरुशिष्यो परमेष्ठिमनं त्रिर्भणतः । ततो गुरुयोजितकरः करयुगलोपरि रजोहरणं संस्थाप्य वामकरानामिकालंबितमुखवस्त्रिकः शिष्यं कराञलिधृतमुखवस्त्रिकारजोहरणमीषन्नतमेकमेकं महाव्रतं रात्रिभोजनपरित्यागवतसहितं त्रिस्त्रिरुच्चारयति । तानि यथा-"पढमे भंते महव्वए पाणाई वायाओ वेरमणं सव्वं भंते पाणाई वायं पच्चख्खामि से सुहम वा वायरं वा तस्सं वा थावरं वा नेवसयं पाणेअइ वाइजा नेवन्नेहिं पाणेअइवायाविना पाणेअइ वायांतेवि अन्नेन समj जाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि त्रि. पढमे भंते महव्वए उवडिओमि सव्वाओ पाणाईवायाओ वेरमणं आहावरे दुच्चे भंते महव्वए मुसावायाओ CCCCCCTREAKS Jain Education Internat For Private & Personal Use Only B w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy