________________
आचार
दिनकरः
11 02 11
Jain Education Inte
सा मुद्देपं सुखारे अ काला लोणे अ आमए ॥ ८ ॥ धूवणित्ति वमणे अ वत्थी कम्मविरे अणे | अंजणे दंतवणे अगाया भंगविभूसणो ॥ ९ ॥ सव्वमेअ मणाइन्नं निग्गंथाणमहेसिणं । संजमंमि अज्जूताणं लहूभूअविहारिणं ॥ १० ॥ पंचासवपरिन्नाया तिगुत्ता छसु संजया । पंचनिग्गहणा धीरा निग्गंथा ओजूदंसिणो ॥ ११ ॥ आयावयंति गिम्हे सुहेमंतेसु अवाउडा । वासासु पडिसंलीणा संजयासु समाहिआ ॥ १२ ॥ परिसहरिऊदंता धूअमोहा जिइंदिआ । सव्वदुक्खपहीणट्ठा पक्कमंति महेसिणो ॥ १३ ॥ दुक्कराइ करिताणं दुस्साहाई। सहित्तु अ के । इत्थ देवलोएस केइसिज्झति नीरया ॥ १४ ॥ खवित्ता पुम्बकम्माई संजमेण तवेण य । सिद्धिमग्गमणुपत्ता ताइणो परिनिवुडत्तिबेमि ॥ १५ ॥ " देशनानियमश्चायं ततः सर्वविरति सामायिकारोविणिअं करेमि काउस्सग्गं अन्नत्थऊससिएणं जाव अप्पाणं वोसिरामि ।" कायोत्सर्ग चतुर्विंशतिस्तवचतुटयचिन्तनं पारथित्वा मुखेन चतुर्विंशतिस्तव भणनं । ततः - " शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः ॥ १ ॥ सर्वमङ्गलमाङ्गल्यं सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां जैनं जयति शासनम् ॥ २ ॥” गाथा - "चिअवंदण वेसप्पण समह अ उसग्ग लग्ग अहगहे । सामाइ अतिअकट्टण तियपायाणि वास उसग्गो ॥ १ ॥” इति सङ्ग्रहः । तथा जिनकल्पिनां प्रव्रज्यायामयं विशेष:, अहाग्रहणस्थाने संपूर्णलोचकरणं प्रथमं मुण्डनं नास्ति । वेषग्रहणस्थाने तृणमयैकवस्त्रिग्रहणं रजोहरणं चामरमयूरपिच्छमयं शेषं तथैव उत्थापनायोगोद्वहनादौ गृहस्थगृह एवं सङ्घहादानं स
For Private & Personal Use Only
विभागः १
प्रव्रज्याविधिः
1102 11
www.jainelibrary.org