________________
Jain Education Interna
१ गणाविरोध २ वर्गाविरोध ३ नाव्यविरोध ४ राज्यविरोध ५ राइयधिपत्यविरोध ६ लभ्यालभ्यविभाग ७ एतद्विशुद्धं नाम शिष्यस्य कुर्यात् । नामकथने सर्वेऽपि साधुसाध्वीश्रावकश्राविका वासाक्षतक्षेपं शिष्यशिरसि कुर्वन्ति । ततः शिष्यः समवसरणं गुरुं प्रदक्षिणीकृत्य गुरुसाधूंश्च प्रणमति साध्वीश्रावक श्राविकास्तं प्रणमन्ति । ततो गुरुर्देशनां करोति । देशना यथा - "चत्तारि परमंगाणि दुल्लहाणिह जंतुणो । माणुसतं सुई सद्वा सामग्गी गुरुपुव्वि ॥ १ ॥" इत्यादि सव्वपवज्जाविहाणव्याख्यानं । “एग दिवसपि जीवो पवजमुवागओ अणन्नमणो । जइवि न पावह सुक्खं अवस्स विमाणिओ होई ॥ १ ॥" इत्यादिदीक्षोचितगाथा व्याख्यानं । अत्र च नियमा दशवैकालिकक्षुल्लकाचारकथाध्ययनयुक्त्या सामायिकसाधूनामाचारः क्षुल्लकानामप्ययमेवाचारः क्षुल्लकाचारकथाध्ययनं यथा - "संजमे मुट्ठि अप्पाणं विष्पसुकाणताइणं । तेसिं मे अम णाइन्नं निग्गंधाणमहेसिणं ॥ १ ॥ उद्देसिअं कीयगडं निआगं अभिहडाणि य । रायभत्ते सिणाणे अ गंधमल्ले अ वीअणे ॥ २ ॥ सन्निही गिहि मत्तेअ रायपिंडे किमिच्छए संवाहणं दंत पहोवणाय संपुच्छ णं देह पलोवणा य ॥ ३ ॥ अट्ठावए अन्नाली अत्थत्तस्स य धारणढाए । तिमिच्छं वाहणा पाए समारंभं च जोयणो ॥ ४ ॥ सिजायरपिंडं च आसंदीपलिअं कए । गितरनिसिजाए गायसुवहणाणि अ ॥ ५ ॥ गिहिणो वे आवडिअ जाइआजीववित्तीआ । तत्ता निवुडइभोइत्तं आउरस्सरणाणि य ॥ ६ ॥ मूलए सिंगबेरेअ उच्छूखंडे अनिच्युडे । कंदे मूलेअसच्चित्ते फले बीए अ आमए ॥ ७ ॥ सोवचले सिंघवे लोणे समालोणे अ आमए ।
For Private & Personal Use Only
www.jainelibrary.org