________________
॥ ७७ ॥
गुरुणा सह शिष्यः सम्यक्त्व सामायिकदण्डकं त्रिरुचरति पुनस्तयैव युक्त्या देशविरतिसामायिकदण्डकं त्रिरुचरति पुनस्तयैव युक्त्या सर्वविरतिसामायिकदण्डकं त्रिरुञ्चरति । सम्यक्त्व सामायिकदेशविरतिसा6 मायिकदण्डको पूर्वोक्तौ सर्वविरतिसामायिकदण्डकस्त्वयं- " करेमि भंते सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेभि करंतंपि अन्नं न समणु४ जानामि तस्स भंते परिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।" तथा च यः पूर्व प्रतिपन्नसम्यक्त्व सामायिकदेशविरतिसामायिक श्रुतसामायिको भवति तस्य सम्यक्त्व सामायिकदेशविरतिसामायि कदण्डकोच्चारणं । नहि पूर्वालापेऽपि सम्यक्त्व सामायिक श्रुत सामायिकदेशविरतिसामायिककथनं वक्तव्यं | केवलं सर्वविरतिसामायिकदण्डको चार पूर्वालापेऽप्येकस्य कथनं । यः पुनः कुमारश्रमणः अप्रतिपन्नसम्यक्त्व देशविरति सम्यक्त्वो भवति तस्य सामायिकत्र्यालापे दण्डकत्रयोचारणं । ततः शिष्यो निषद्यासीनस्य गुरोः पुरः क्षमाश्रमणपूर्व भणति - "इच्छाकारेण संदिस्सह भयवं सव्वविरइसामाइयं आरोवेह ।” एवमित्यालापेन पट् क्षमाश्रमणगुरुवाक्यादि पूर्ववत् । ततः पुनः क्षमाश्रमणपूर्व शिष्यो भणति - "इच्छाकारेण संदिस्सह भयवं सव्वविरइसामाइअं आरोवणिअं निरुद्धं करावेह ।" गुरुराचाम्लप्रयाख्यानं कार - यति । ततो गुरुः साधूनां करे अभिमन्त्रितवासान् ददाति साध्वी श्रावकश्राविकाणां करेऽभिमन्त्रिताक्षतां । ततो गुरुः शिष्यस्य नाम करोति । नामकरणं तु सप्तविशुध्या । सप्तविशुद्धिर्यथा - नक्षत्रयोन्यविरोध
For Private & Personal Use Only
आचार
दिनकरः
Jain Education Internetel
विभागः १
प्रव्रज्याविधिः
॥ ७७ ॥
www.jainelibrary.org