SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रमणपूर्व भणति-"इच्छाकारेण तुम्भे अम्हं सम्यक्त्वसामायिक-श्रुतसामायिक-देशविरतिसामायिकसर्वविरतिसामायिक आरोवणि नंदिकद्दावणि वासखेवं करेह चेइयाई च वंदावेह ।” ततो गुरुः शि व्यस्य शिरसि वासान् क्षिपति कामधेनुमुद्रां रक्षां च करोति । ततो वर्द्धमानाभिः स्तुतिभिश्चैत्यवन्दनं शा||न्तिःश्रुतक्षेत्रभुवनशासनवैयावृत्त्यकरकायोत्सर्गाः स्तुतिकथनानि च पूर्ववत् । ततः शिष्यः क्षमाश्रमणपूर्व हभणति-"भयवं अम्हे पव्वावेह वेसं समप्पेह ।” ततो गुरुः पूर्वाभिमुख उत्तराभिमुखाय शिष्याय सुगृ हीतं कर्त्तव्यमिति भणन् वेषमर्पयति । वेषश्च चोलपट्टपट्टीलोमपट्टरजोहरणमुखवस्त्रिकारूपः । शिष्यश्च इ. च्छंति भणन् दक्षिणस्कन्धसंलग्नरजोहरणदशः करद्वयन वेषं गृह्णाति । तत ऐशानी दिशं गत्वा पूर्वोत्तराभिमुखः शिघ्यो वेषं परिदधाति । धर्मध्वजदशाः दक्षिणस्कन्धकृतस्पर्शाः कुर्वन् मुखवस्त्रिकागर्भिताङ्गुलिगर्भो गुरुसमीपमागच्छति ततः क्षमाश्रमणपूर्व भणति-"भयवं अम्हे भुंडावेह ।” ततो गुरुः परमेष्ठिमन * भणन् तच्छीर्षाच्छिखाया लहात्रयं गृह्णाति शिखामपनयति तत्सहचारेण जिनोपवीतमप्यपनयति । ततः पूर्ववत् सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकसर्वविरतिसामायिक आरोवणि कायोत्स करणं चतुर्विशतिस्तवचिन्तनं मुखेन चतुर्विशतिस्तवनपाठः मुखवस्त्रिकाप्रतिलेखनं वन्दनकं च । ततः शिष्यः क्षमाश्रमणदानपूर्व भणति-"इच्छाकारेण तुम्भे अम्हं सम्यक्त्वसामायिकं श्रुतसामायिकं देशवितारतिसामायिकं सर्वविरतिसामायिकं आरोवेह ।” गुरुः कथयति-"आरोवेमि।” ततस्त्रिनमस्कारं पठित्वा Jan Education interne For Private & Personal Use Only का Jaw.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy