________________
FOLOGROGRADCALCODACOCONSC
केवलं स्त्रीसेवा भोजनादिसर्वावस्थास्वपि संभोगः ७ पाक्षिकापाक्षिकः यस्य एकस्मिन् पक्षे कामोदयःन द्वितीये ८ सौगन्धिकः सदा गलितशुक्रः स्खलिङ्गं जिघ्रति ९ आसक्तः पतितेऽपि वीयें नारीशरीरमालिङ्गय |तिष्ठति १० एते दश नपुंसकभेदाः संक्लिष्टा इति प्रव्रज्यायां अकल्पिताः । तत्रैषां दशविधानां कृतसंभोगानामपि पुंवेदोदययुक्तानां नपुंसकत्वं कथमित्युच्यते? तथा चागमे-"अचंतं च अदुत्तं कामं सेवंति पुरिसा जे । ते सव्वे विहुं नेया नपुंसगं वेअमावन्ना ॥१॥" तथा च तत्वार्थटीकायां कामस्य वैकृत्यमन्यासक्तिन-8 पुंसकत्वं अतएव दशप्रकारा नपुंसकस्यामी वर्जनीयाः तृतीयप्रकृतेनपुंसकस्य वर्जनं क्लीये इति पुरुषवर्जनमध्ये कथितं । विकलाङ्गा वर्जनीया यथा-"हत्थे पाए कहे नासा उडेवि वजिआ चेव । वामणगवडभकूजा पंगुलटुंठा य काणा य॥१॥ पच्छा विहंति विगला आयरिय अन्नं न कप्पए तेसिं । सीसोठावे अव्वो आणगमहिसो व नन्नसि ॥२॥” आजन्मकालाद्वा पश्चाद्वा हस्तहीनाः पादहीना नासाहीना ओष्ठहीना वामना वडभाः कुब्जाः पङ्गवाट्टा काणाः प्रव्रज्यां न अर्हन्ति । तत्र वडभाः सङ्कचितकरचरणाः शेषाः प्रसिद्धाः । कदाचित् पटुशरीरा अपि गृहीतदीक्षा गते काले हस्तहीनादिदोषान् प्राप्नुवन्ति तेषां सर्वगुरुगुणयुतानामपि नाचार्यत्वं कल्पते । शिष्यः काणकादिदोषसहितो तित्व एव स्थाप्यो न पदमारोप्यः । इत्यदीक्षणीयाधिकारः। इत्यादिपूर्वदोषरहितो मार्दवावक्षमानिधिः शमसंवेगनिदानुकंपास्तिक्ययुतो दीक्षायै कल्पते । यत उक्तमागमे-"सुद्धो जाइ कुलेणं रूवेणं तय उवसमी धीरो । संविग्गमणो तुट्ठो पव्वज
Jan Education inte
For Private & Personal use only
M
ww.jainelibrary.org