SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ समयेऽपि-"जात्यङ्गदोषसंपन्ना दूषिताः कुलकर्मभिः । शूद्राः काराश्च संन्यासं नाहन्ति मनुवाक्यतः ॥१॥" एते परसमयोक्तवतदोषा अपि प्रवचनोक्तदोषेष्वन्तर्दधति पुरुषेष्वष्टादश दोषा यथा-"बाले १ वुड्ढे २ तानपुंसे अ३ कीवे ४ जड्ढे य ५ वाहिए ६। तेणे ७ रायावरागी अ ८ उम्मत्ते अ९ अदंसणे १०॥१॥ दासे, ११ दुढे १२ अ मूडे अ१३ अणत्ते १४ हुंगिएई अ उवदूए अ।१६ भयए १७ सेहनिष्पेडिआइ अ१८॥२॥" बालो वर्षाष्टकादाक् १ वृद्धः क्षीणेन्द्रियकर्मेन्द्रियकृत्यः चतुर्थीमवस्था प्राप्तः स संस्तारकदीक्षामेवाहति न प्रव्रज्यां २ नपुंसकं तृतीयाप्रकृतिः षण्ड इत्यर्थः ३ क्लीवः यः स्त्रियाभ्यर्थितः कामाभिलाषासहः सहसा ४| जहः अजङ्गमकरचरणोऽतिस्थूलः ५ व्याधितः सदा रोगी स्वाध्यायावश्यकभिक्षाटनाद्यक्षमः ६ स्तेनः चोरो राजादिनिग्रहभयाव्रताकाङ्क्षी ७ राजापरागी कृतनृपापराधः ८ उन्मत्तो भूतवातादिदोषेण वैकल्यमाप्तः ९ अदर्शनो मिथ्यात्वाभिलाषेण सम्यक्त्ववर्जितः अन्धो वा १० दासो मूल्यक्रीतः ११ दुष्टः कषायविषयदूषितः १२ मूढः कृत्याकृत्यविचाररहित: जिनादिनामस्मरणेऽपि निष्प्रज्ञः १३ ऋणातः सर्वजनस्य ऋणेन व्याकुलः १४ हुंगितो द्विधा जातिहङ्गितः कर्महडिन्तश्च जातिहडितो नीचजातिः कारुकोऽन्त्यजो वा पितृमातृशुद्धिविवर्जितो वेश्यादास्यादितनयः कर्महडितः कृतब्रह्महत्यादिमहापातकः हुगि बुगि वर्जने अस्य धातोः १ अन्तर्भवन्तीत्यर्थः २ अयमप्यागमशास्त्रसंस्काररहितैस्सुधारकनामधारकैमननीयः । मेतार्यादिदृष्टान्तस्तु निषेधविधेर्दुलिइतिहासत्वात् । इति-18 हासेतु जन्मान्तरशुद्धानां दोषविशेषवशान्तिर्यग्भावमाप्तानामपि । स्वयंबुद्धानां केषाञ्चिरकथोपलभ्यते परन्तु न भवति तेनाधिकारानुमानम्. Jain Education Internal For Private & Personal Use Only M w .jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy