________________
आचारदिनकरः
विभागः१ प्रव्रज्याविधिः
॥७३॥
CANCEBCACANCYC
|द्विवेलं च खाध्यायः सर्वदा पुनः॥४॥ ब्रह्मचारिसमानस्तु वेषो ब्रह्मणि गुप्तयः । शान्तेन भवतैतन्तु विधेयं मुनिवत्सदा ॥५॥ शिशूनां साधुसाध्वीनां प्रणामो न प्रणामनम् । सिद्धान्तमेकं संत्यज्य धर्मशास्त्रनियो
जनम् ॥६॥ विधेया गृहिसंस्कारा व्रतारोपविवर्जिताः । शान्तिकं पौष्टिकं चैव प्रतिष्ठां च समाचरेत् ॥७॥" ४ इत्युक्त्वा ससङ्घः मूरिः "नित्थारपारगो होहि" इति भणन् तन्मस्तके वासान् क्षिपति । ततः क्षुल्लकोऽपि
गुरूपदिष्टया मुनिरीत्या धर्मशास्त्रव्याख्यानं कुर्वन् विहरति वर्षत्रयमवधिः । ततः संयमस्य यथोक्तपालने प्रव्रज्या व्रतभङ्गे पुनर्गार्हस्थ्यं । इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायने क्षुल्लकत्वसंकीर्तनो नाम अष्टादश उदयः॥१८॥
एकोनविंश उदयः।
अथ प्रव्रज्याविधिः। सा च प्रवचने दीक्षाग्रहणनिषिद्धानां न भवति । ते च दीक्षानिषिद्धा यथा-"अट्ठारस पुरिसेसु वीसं इत्थीसु दस नपुंसेसु । पब्वायणा अणबिहा तह वियलंगसरूवा य ॥१॥" अष्टादशभेदाः पुरुषाः पुरुषेषु विंशतिभेदाः स्त्रियः स्त्रीषु दशभेदाः षण्डा नपुंसकेषु तथा विकलाङ्गस्वरूपा एते न प्रवज्यामहन्ति । परस
॥७३ ॥
Jain Education Inte
l
For Private & Personal Use Only
www.jainelibrary.org