SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 95 C AGRAM.CAX नन्दिवासक्षेएचैत्यवन्दनवन्दनककायोत्सर्गयुक्तिः सैव व्रतारोपसदृशी पूर्ववत् । ततो दण्डकोचारकाले शिष्यो गुरोः क्षमाश्रमणपूर्व भणति-"भयवं इच्छाकारेण तुम्भे अम्हं पंचमहव्वयाणं अवहिआरोवणं समुद्दिसह ।” गुरुभणति "समुदिसामि।" ततो नमस्कारत्रयपाठः। पूर्व शिष्यो दण्डकमुच्चरति, यथा"करेमि भंते सामाइयं सव्वं सावजजोगं पञ्चक्खामि जावनियमं पनवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।” पुनरपि परमेष्ठिमन्त्रं त्रिः पठित्वा-"सव्वं पाणाईचायं सव्वं मुसावायं सव्वं अदिन्नादाणं सव्वं मेहणं सव्वं | परिग्गहं सव्वं राईभोअणं पञ्चक्खामि जावनियम पनवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।” ततः शिष्यः क्षमाश्रमणपूर्व भणति, "भयवं इच्छाकारेण तुम्भे अम्हं पंचमहव्यय अवहिपालणं अणुन्नवेह ।” गुरुर्भणति, | "अणुन्नवेमि।" अनया रीत्या उद्देशसमुद्देशानुज्ञासू षट क्षमाश्रमणवन्दनककायोत्सगोंदि पूर्वोक्तरीत्या त्रिवेलं करणीयं । नन्द्यन्ते गुरुः खयमभिमश्रितवासान् गृहीत्वा सङ्घकरे च दत्वा भणति-"ब्रह्मचर्य पाल-1 यित्वा वत्स क्षुल्लकतां गतः । महाव्रतानि पश्चापि पालयेरवधिं कृतम् ॥१॥ मुनिवद्विहरेर्नित्यं शिखासूत्रसमन्वितः । शुद्धमन्नं च निर्दोष भोज्यं मुनिभिराहृतम् ॥२॥ गृहिवेश्मसु गत्वा वा भोज्यं दोषविवर्जितम् । सचित्तवस्तुनो नैव कार्ये स्पर्शनभोजने ॥३॥ चैत्यप्रणामः साधूनां पर्युपास्तिरनुत्तरा । आवश्यक आ.दि.१३/ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy