SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ भाचारदिनकरः ROCTORRC हविणम्मि अचक्कहि अचक्कठिअलक्खमज्झपुत्तलिआ। विधेअव्वा वस्सं उवसग्गपरिसहे जेउं ॥११॥विभागः १ तिहुयणजयप्पडागा अगहियपुव्वा तहेव गहि अव्वा । इअएवमाइसाहुण दुक्करा होइ पवजा ॥ १२॥” ततो यत्याचार. व्रते सर्वत्रापि ब्रह्मचर्यमेव दुष्करं यदुक्तमागमे-"अक्खाणसणी कम्माणमोहणी तह वयाण बंभवयं । गुत्तीणं य मणगुत्ती चउराकट्टेण जिप्पंति ॥१॥” परसमयेऽपि—"ब्रह्मचर्य भवेन्मूलं सर्वेषां व्रतकर्मणाम् । ब्रह्मचर्येण भग्नेन व्रतं सर्व निरर्थकम् ॥१॥" दुष्करं ब्रह्मव्रतं यदुक्तं, गाथा-"दीसंते अणेगे उग्गखग्गसमरंगणे महाविसमे । भग्गे विसयलसिन्ने गंभीरा दायिणो धीरा ॥१॥ दिसंति सिंहपोरस निम्महणा। दलिअमइगलगणावि । कंदप्पदप्पदलणे विरलच्चि अ केवि सप्पुरिसा ॥२॥” ततः पालितशुद्धसम्यक्त्वद्वादशवताचारः कृतचैत्यनिर्मापणजिनबिंबजिनागमचतुर्विधसविषयबहुद्रव्यव्ययः संपूर्णभोगाभिलाषः परमवैराग्यवासनः संपूर्णगार्हस्थ्यमनोरथः शान्तरसनिमग्नः कुलवृद्धसुतपत्नीखाम्यादिभिरनुज्ञातः प्रव्रज्याग्रहणोत्सुकः श्राद्धो ब्रह्मवताय योग्यो भवति । तस्य चायं विधिः-प्रथमं शान्तिकं पौष्टिकं गुरुपूजा सङ्घपूजा च । ततः प्रव्रज्योपयोगिनि लग्नदिने श्राद्धो मुण्डितशीर्षः शिखासूत्रधारी महोत्सवेन विवाहोत्सवसदृशेन यथोक्तगुणगुरुसमीपे ब्रजेत् । तत्र गुरुर्नन्दिपूर्वकं सम्यक्त्वसामायिकदेशविरतिसामायिकारोपणं पूर्ववत् शिष्योत्सुकैरिशष्यसमूहेन स्थविरत्वमभिलपद्भिस्साधुसत्तमैरिदं विशेषणमभ्यसनीयम् । एतादृशशिष्यानुपलब्धेस्साधूच्छेदाधर्मोच्छेदः स्यादिति तु न शङ्कनीयम् अयोग्यसाधुसत्त्वेऽपि तदुच्छेदसंभवात्. नागमंचाचालवृद्धसुतपनपौष्टिक Ratory Jan Education Intern For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy