________________
Jain Education Intern
सप्तदश उदयः ।
अथ यत्याचार आरभ्यते ।
विषमो दुष्पालो यत्याचारः । यदुक्तं - “सा पुण दुष्परिअल्ला पुरिसाण सया विवेगरहियाणं । वोढव्वाइं | जम्हा पंचेव महव्वयवयाई ॥ १ ॥ राई भोअण विरई निम्मंमत्तं स एव देहमि । पिंडो उग्गम उप्पायने सणाए सया सुद्धो ॥ २ ॥ इरियाई पंचहिं समईहिं तीहिंगुत्तीहिं तवविहाणम्मि । निबुझ्झुत्तो अममो अकिंचणो गुणसया वासो ॥ ३ ॥ मासाई आइ पडिमा अणेगरुवा अभिग्गहा वहवे । दब्बे खित्ताणुगया काले भावे अ बोधव्वा ॥ ४ ॥ जावज्जीवममजण मणवरियं भूमिसयणमुदिहं । केसुद्धरणं च तहा निप्पडिक्कम्मतणमपुत्र्वं ॥ ५ ॥ गुरुकुलवासो अ सया खुहापिवासाइयाय सोढव्वा । बावीसं च परीसहा तब उब| सग्गदिव्वाई ॥ ६ ॥ लडाविरुद्ध बित्तीसीलंगाणं च तह सहस्साई । अट्ठारसेव सययं बोधव्वा आणुपुच्चीए | ॥ ७ ॥ तरिअब्बो अ समुद्दो वाहाहि इमो महल्लकल्लोलो । निस्सायवालुयाए चावे अच्वो सया कवलो ॥ ८ ॥ | चक्कमि अव्वं निसि अग्गखग्गधाराइ अप्पमत्तेणं । पायव्वाइसहेलं हुअवहज्जालावली सययं ॥ ९ ॥ गंगा पडिसोएणं तोलणिअन्वो तुलाइ सुरसेलो । जइ अव्वं तह एगा गिणा विभीमारिदुबलं ॥ १० ॥ राहावे
For Private & Personal Use Only
www.jainelibrary.org