________________
विभागः१ |अंत्यसं.
आचार- प्रीमन्नभोजिनाम ॥१॥"तत्र प्रेतप्रतिग्राहियो दानं ददति । ततः सर्वेऽपि स्लानं विधाय अनेन मार्गेण खगृदिनकरःहमायान्ति । तत्र तृतीयदिने चिताभस्म पुत्रादयो नद्यां प्रवाहयन्ति तदस्थीनि तीर्थेषु स्थापयन्ति । ततस्त॥ ७॥ दिने लात्वा शोकापनोदं कुर्वन्ति । चैत्येषु गत्वा सपरिजना जिनबिंबमस्पृशन्तश्चैत्यवन्दनं कुर्वन्ति । ततो
धर्मागारेष्वागत्य गुरुन् नमस्कुर्वन्ति । गुरवोऽपि संसारानित्यतारूपां धर्मव्याख्यां कुर्वन्ति । ततः सर्वेऽपि स्वस्वकार्य साधयन्ति । अन्त्याराधनमारभ्य शोकापनोदपर्यन्तं न मुहर्ताद्यवलोकनं अवश्यकर्त्तव्यत्वात् । मृतस्नात्रकरणं वर्जयेदेषु धिष्ण्येषु-"प्रेतक्रिया न कर्त्तव्या यमले च त्रिपुष्करे । आामूलानुराधासु. मिश्रकरध्रवेषु च ॥१॥ धनिष्ठापश्चके वास्तुणकाष्ठादिसङ्ग्रहाः । शय्यादक्षिणदिग्यात्रामृतकार्यगृहोद्यमाः ॥२॥" एषु कर्तव्यं च-"रेवती श्रवणसार्पवालिनीतिष्यहस्तपवनेन्दुभेषु च । सौम्यवाक्पतिशनैश्चरेष्वपि प्रेतकर्म विवुधैर्निदिश्यते ॥१॥ खखवर्णानुसारेण सूतकं मृतजातयोः । सदृशं गर्भपाते तु सूतकं स्यादिनत्रयम् ॥२॥ यतः-अन्यवंशे समुद्भते मृते जातेऽथ तद्गृहे । परिणीतसुतायाश्च सूतकान्नाशने तथा ॥३॥ एतेषु चैव सर्वेषु सूतकं स्यादिनत्रयम् । सूतकं सूतकं हन्ति जातं जातं मृतं मृतम् ॥ ४॥ अनन्नभोजिबालस्य सूतकं स्यादिनत्रयम् । अनष्टवार्षिकस्यापि त्रिभागोनं च सूतकम् ॥५॥” खखवर्णानुसारेण सूतकान्ते जिनरलपनं साधर्मिकवात्सल्यं च ततः कल्याणं । इत्याचार्यश्रीवईमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने अन्तसंस्कारकीर्तनो नाम षोडश उदयः समाप्तः ॥१६॥
-%25AMKARAMANA
Jain Education Intern
For Private & Personal Use Only
Hilwww.jainelibrary.org