SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ६९ ॥ Jain Education Interna वायं पञ्चक्खामि सव्वं मुसावायं पच्चक्खामि सव्वं अदिन्नादाणं प० सव्वं मे हुणं प० सव्वं परिग्गहं प० सव्वं राई भोअणं प० सव्वं कोहं प० सव्वं माणं प० सव्वं मायं प० सव्वं लोहं प० सव्वं पिज्जं प० सव्वं दोसं कलहं अभक्खाणं अरई रई पेसुन्नं परपरिवायं मायामोसं मित्यादंसणसलं इचेइआई अट्ठारसपावठाणाई दुविहं तिविहेणं वोसिरामि अपच्छिमम्मि ऊसासे तिविहं तिविहेणं वोसिरामि ।" ततो गुरुगीतार्थः श्रीयोगशास्त्रपश्चमप्रकाशकथितं कालप्रदीपादिशास्त्रकथितं च ग्लानस्यायुःक्षयं विज्ञाय सङ्घस्य तत्संबन्धिनां राजादेरनुमतिं गृहीत्वा अनशनमुच्चारयेत् । ग्लानः शक्रस्तवं पठित्वा परमेष्ठिमन्त्रं त्रिः पठित्वा गुरुमुखादुचरति, यथा - "भवचरिमं पञ्चक्खामि तिविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहस्मागारेणं महत्तरागारेणं सव्वसमाहिबत्तिया गारेणं बोसिरामि ।" इति सागारानशनं । अन्त्यमुहूर्त्ते अनागारमनशनं यथा - " भवचरिमं निरागारं पच्चक्खामि सव्वं असणं सव्वं पाणं सव्वं खाइमं अन्नत्थणा | भोगेणं सहस्सागारेणं अइयं निंदामि पडिपुन्नं संवरेमि अणागयं पञ्चक्खामि, अरिहंतसक्खियं सिद्धस- 3 क्विअं साहसक्खियं देवसक्खियं अप्पसक्खिअं बोसिरामि, जे मे हुज्ज पमाओ इमस्स देहस्स इमाइ वेलाए आहारमुवहिदेहं तिविहं तिविहेणं वोसिरियं, गुरुर्निस्थारग पारगो होहि" इति भणन् वासाक्षतादि ग्लानसंमुखं ससङ्घः क्षिपति शान्त्यर्थे "अट्ठावयम्मिसहो" इत्यादिस्तुतिपाठः पठनीयः । “चवणं जम्मणभूमी” इत्यादिस्तवपाठः । गुरुर्निरन्तरं ग्लानाग्रे त्रिभुवनचैत्यव्याख्यानं अनित्यादिद्वादशभावनाव्या For Private & Personal Use Only विभागः १ अंत्यसं. ॥ ६९ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy