________________
CRAISA
X
*********
नेसु वा भवगहणेसु मणेणं वायाए काएणं दृमिआ संताविआ अभिताइआ तस्स मिच्छामि दुक्कडं। तेहिं अहं अभिओ संताविओ अभिह उत्तमंहपि खमामि । ततो गुरुणा अस्य गाथात्रयस्य स दण्डकस्य विस्तरव्याख्यानं करोति । ततो ग्लानो गुरुसाधुसाध्वीश्रावक श्राविकाः प्रत्येक क्षमयति । अत्र गुरुभ्यो वस्त्रादिदानं सङ्घपूजा च । इत्यन्तसंस्कारे क्षामणविधिः । अथासन्ने मृत्युकाले सर्वचैत्येषु ग्लानः पुत्रादिभिः महापूजास्लपनध्वजारोपादि कारयेत् । चैत्यधर्मस्थानादिषु वित्तविनियोगं कारयेत् । ततः परमेष्ठिमन्त्रोच्चारपूर्वक |पठेत्-"जो मे जाणंतु जिणा अवराहा जेसु जेसु ठाणेसु । तेहं आलोएमि उवडिओ सव्वकालंपि ॥१॥
छउमत्थो मूढमणो कित्तिअमत्तंपि संभरइ जीवो । जं च न संभरामि अहं मिच्छामि दुक्कडं तस्स ॥२॥ जं ४ मणेण बद्धं जं जं वायाइभासिअंकिंचि । जं जं कारण कयं मिच्छामि दुक्कडं तस्स ॥३॥ खामेमि सव्व
जीवे सब्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसु वेरं मज्झ न केणइ ॥४॥” इति ग्लानपाठः । ततो नमस्का
रत्रयपाठपूर्व भणति-"चत्तारि मंगलं अरहंता मंगलं सिद्धा मंगलं साहु मंगलं केवलिपन्नत्तो धम्मो मंगलं । ४चत्तारि लोगुत्तमा अरहंता लोगुत्तमा सिद्धा लोगुत्तमा साहु लोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो।
चत्तारि सरणं पवजामि अरहंते सरणं पवजामि सिद्धे सरणं पवजामि साह सरणं पवजामि केवलिपन्नत्तं धम्म सरणं पवजामि” इति पठेत् । ततो गुरुवाक्येन अष्टादशपापस्थानकव्युत्सर्जनं यथा-"सव्वं पाणाइ
१ कारयतीत्यर्थः । यद्वा गुरुणासह करोतीत्यर्थः । नानाधिकारानुरोधेन व्याख्येयोयं ग्रन्धइति संदिग्धप्रयोगकरणेनानुमीयते.
*
Jan Education Interna
For Private & Personal Use Only
Law.jainelibrary.org