SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ॥ ६८ ॥ मंसमेअ अट्टिमज्जा सुक चम्म रोम नह नसारूवं सरीरं पाणिवहे पाणिसंघट्टणे पाणिपीडणे पाववट्टणे मिच्छत्तपोसणे ठाणे संलग्गं तं निंदामि गरिहामि वोसिरामि जम्मे तस कायगयस्स रस रक्त मंस मेअ ★ अट्ठि मज्जा सुक चर्म रोम नह नसा रूवं सरीरं अरिहंतचेइएस अरिहंतबिंबेसु धम्मट्ठाणेसु जंतुरक्खण. ४ ठाणेसु धम्मोवगरणेसु संलग्गं तं अणुमोएमि कल्लाणेणं अभिनिंदेमि ।" पुनः परमेष्ठिमत्रं पठित्वा - "जं मए इत्थ भवे मणेणं वायाए कारणं दुठ्ठे चिंतिअं दुद्वं भासियं दुद्वं कयं तं निंदामि गरिहामि वोसिरामि, जं मए इत्थ भवे मणेणं वायाए कार्यणं सुह चिंतिअं सुठु भासिअं सुठु कयं तं अणुमोएमि कल्लाणेणं अभिनिंदेमि ।" अत्र पूर्व समारोपित सम्यक्त्वव्रतस्यापि पुनः सम्यक्त्ववतारोपो विधेयः । अनारोपित सम्यक्त्वव्रतस्यापि सम्यक्त्वव्रतारोपः प्रान्ते विधेय एव । यस्य व्रतारोपः पूर्वं कृतो भवति तस्यात्र समये चतुर्विंशत्युत्तरशतातीचारालोचनं च । तत्र चातिचारा आवश्यकोदये कथयिष्यन्ते । तत आलोचनाविधिर्विधेयः सोऽपि प्रायश्चित्तविध्युदयादवसेयः । ततो गुरुः सर्वसङ्घसहितो वासाक्षतादि ग्लानशिरसि निक्षिपेत् । इत्यन्त्यसंस्कारे आराधनाविधिः । ततः क्षामणं । ग्लानः क्षमाश्रमणं परमेष्ठिमन्त्रपाठपूर्व भणति - "आयरिअ उवज्झाए सीसे साहमीए कुलगणेअ जे मे केइ कसाया सव्वे तिविहेण खामेमि सव्वरस समणसंघस्स भगवओ अंजलिं करे सीसे सव्वं खमामे वइत्ता खमामि सव्वस्स अपि भयवं जं मए चउगइगयणं देवा तिरिआ मणुस्सा नेरइआ चउकसा उवगएणं पंचेंदिअवसद्वेणं इहंमि भवे अ आचार दिनकरः Jain Education Internati For Private & Personal Use Only विभागः १ अंत्यसं. ॥ ६८ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy