SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः 4-% ॥६४॥ A4SUGADGADCROSAGA जिनलपनहृष्टहृदः स्मरारेर्विघ्नं निहन्तु सकलस्य जगत्त्रयस्य ॥ १ ॥" ॐ ईशान इह. पूर्ववत् ॥८॥ विभाग:१ नागान् प्रति वैतालीयवृत्तपाठः-"फणिमणिमहसा विभासमानाः कृतयमुनाजलसंश्रयोपमानाः। फणिन ब्रतारोप. इह जिनाभिषेककाले बलिभवनादमृतं समानयन्तु ॥ १ ॥” ॐ नागा इह. पूर्ववत् । ९ । ब्रह्माणं प्रति द्रुतविलंबितपाठ:-"विशदपुस्तकशस्तकरद्वयः प्रथितवेदतया प्रमदप्रदः । भगवतः लपनावसरे चिरं हरतु विघ्नभयं दुहिणो विभुः॥१॥" ॐ ब्रह्मन् इह शेषं पूर्ववत् । १० । एवं क्रमेणदिक्पालपूजनं । ततः पुनरपि पुष्पाञ्जलिं करे गृहीत्वा आर्यापाठः-"दिनकरहिमकरभूसुतशशिसुतबृहतीशकाव्यरवितनयाः। राहो केतो सक्षेत्रपाल जिनस्यार्चने भवत सन्निहिताः॥१॥” इति ग्रहपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततः पूर्वादिक्रमेण सूर्यशुक्रमङ्गलराहुशनिचन्द्रवुधबृहस्पतीन् स्थापयेत्, अधः केतुमुपरि क्षेत्रपालं च । ततः सूर्य प्रति वसन्ततिलकापाठः-"विश्वप्रकाशकृत भव्यशुभावकाश ध्वान्तप्रतानपरिपातनसद्विकाश । आदित्य नित्य-13 मिह तीर्थकराभिषेके कल्याणपल्लवनमाकलय प्रयत्नात् ॥ १ ॥” ॐ सूर्य इह० पूर्ववत् । १। शुक्रं प्रति मालिनीवृत्तपाठ:-"स्फटिकधवलशुध्यानविध्वस्तपाप प्रमुदितदितिपुत्रोपास्यपादारविन्द । त्रिभुवनजनशश्वजन्तुजीवातुविद्य प्रथय भगवतोऽचर्चा शुक्र हे वीतविन्नाम् ॥१॥" ॐ शुक्र इह. पूर्ववत् ।२। भौम ॥ ४॥ प्रति आर्यापाठः-"प्रवलबलमितितबहुकुशललालनाललितकलितविघ्नहते। भौम जिनस्नपनेऽस्मिन् विघटय विनागमं सर्वम् ॥ १॥" ॐ मङ्गल इह पूर्ववत् । ३। राहं प्रति श्लोकपाठः-"अस्तांहः सिंहसंयुक्त SC Jain Education inter For Private & Personal Use Only ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy