________________
*
आचारदिनकरः
**
**
**
*
4%ACREACOCOCCX
जन्मविवर्त्तनेन विहितश्रीतीर्थसेवाधियः । जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं स्मृत्वैतत्करवाम | विभागः १ विष्टपविभोः स्लानं मुदामास्पदम् ॥ ८॥वालत्तणम्मि सामि असुमेरुसिहरम्मि कणयकलसेहिं । तिअसा- व्रतारोप. सुरेहिं न्हविओ ते धन्ना जेहिं दिहोसि ॥९॥” इति कलशैः प्रतिमाभिषेचनं । ततः सर्वेऽपि गुरुक्रमविशेषेण पुरुषाः स्त्रियोऽपि गन्धोदकैः स्नात्रं कुर्वन्ति । ततोऽभिषेकान्ते गन्धोदकपूर्ण कलशं गृहीत्वा वसन्ततिलकावृत्तं पठित्वा । सङ्के चतुर्विध इह प्रतिभासमाने श्रीतीर्थपूजनकृतप्रतिभासमेते । गन्धोदकैः पुनरपि प्रभवत्वजस्रं लानं जगत्रयगुरोरतिपूनधारैः॥१॥” इति जिनपादोपरि कलशाभिषेकं विधाय स्नात्रनिवृत्तिः । पञ्चामृतस्तात्रयुक्तिस्तु शान्तिकपौष्टिकप्रतिष्ठोपयोगितया वृद्धलाबविधौ कथयिष्यते । आईतश्वेतांबरमते पञ्चामृतस्नात्रविधिः शान्तिकादिषु भवति । नित्यपर्वलानं गन्धोदकैरेव । ततः पुष्पाञ्जलिं गृहीत्वा वृत्तं पठेत्-"इन्द्राग्ने यम निते जलेश वायो वित्तेशेश्वर भुजगा विरचिनाथ । सङ्कटाधिकतमभक्तिभारभाजः स्नात्रेऽस्मिन् भुवनविभोः श्रियं कुरुध्वम् ॥ १ ॥” इति लपनपीठपार्श्वस्थकल्पितदिक्पालपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततस्तत्पीठोपरि दिक्षु यथाक्रम दिक्पालान् स्थापयेत् । तत एकैकं दिक्पालं प्रति पूजा । इन्द्रंप्रति शिखरिणीवृत्तपाठ:-"सुराधीश श्रीमन् सुदृढतरसम्यक्त्ववसते शचीकान्तोपान्तस्थितविबुधकोट्या-13॥१३॥ नतपद । ज्वलद्वज्राघातक्षपितदनुजाधीशकटक प्रभोः स्लात्रे विघ्नं हर हर हरे पुण्यजयिनाम् ॥ १॥” ॐ शक इह जिनस्नात्रमहोत्सवे आगच्छ २ इदं जलं गृहाण २ गन्धं गृहाण २ धूपं गृहाण २ दीपं गृहाण २
**
**
For Private & Personal Use Only
Jain Education in
www.jainelibrary.org