SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ गन्धानुलिप्तकरा मालाविभूषितकण्ठाः तान् कलशान करे दधति । ततस्ते च खखप्रज्ञानुसारेण जिनजन्मा४/भिषेकाङ्कितस्तात्रस्तोत्राणि सजिनस्तुतिषट्पदानि पठन्ति । ततः शार्दूलवृत्तं-"जाते जन्मनि सर्वविष्टप-18 |पतेरिन्द्रादयो निर्जरा नीत्वा तं करसंपुटेन बहुभिः सार्द्ध विशिष्टोत्सवे । शृङ्गे मेरुमहीधरस्य मिलिते सानन्ददेवीगणे स्लात्रारंभमुपानयन्ति बहुधा कुंभाम्बुगन्धादिकम् ॥ १ ॥ आर्या। योजनमुखान् रजतनिष्कमयान्मिश्रधातुमृद्रचितान् । दधते कलशान् सङ्ख्या तेषां युगषट्खदन्ति (८०६४) मिता॥२॥ आर्या । वापीकूपहृदांबुधितडागपल्वलनदीझरादिभ्यः । आनीतैर्विमलजलैस्तानधिकं पूरयन्ति च ते ॥३॥ शार्दूलवृत्तम् । कस्तूरीघनसारकुङ्कुमसुराश्रीखण्डककोलकैहीवेरादिसुगन्धवस्तुभिरलं कुर्वन्ति तत्संवरम् । देवेन्द्रा वरपारिजातबकुलश्रीपुष्पजातीजपामालाभिः कलशाननानि दधते संप्राप्तहारस्रजः॥४॥ ईशानाहै धिपतेर्निजाङ्ककुहरे संस्थापितं स्वामिनं सौधर्माधिपनिर्मिताद्भुतचतुःप्रांशक्षशृङ्गोद्तैः । धारावारिभरैः श शाङ्कविमलैः सिञ्चन्त्यनन्यातयः शेषाश्चैव सुराप्सरःसमुदयाः कुर्वन्ति कौतूहलम् ॥५॥ वसन्ततिलकात्तम् । वीणामृदंगतिमिलाकराहनूरढक्काहुडुक्पणवस्फुटकाहलाभिः। सद्वेणुझज्झरकदुन्दुभिर्यु (षु) णीभिर्वाद्यैः सृजन्ति सकलाप्सरसो विनोदम् ॥ ६॥ श्लोकः। शेषाः सुरेश्वरास्तत्र गृहीत्वा करसंपुटैः। कलशांत्रिजगनाथं स्नपयन्ति महामुदः॥ ७ ॥ शार्दूलवृत्तम् । तस्मिन् तादृश उत्सवे वयमपि खर्लोकसंवासिनो भ्रान्ता 1 सेचनकङ्ग शृङ्गाकृति पीचकारीतिलोके प्रसिद्धमन्यतमपात्रम्. २ अत्रानन्त्यातवा अनन्यातयो वा पाठान्तरं प्रतिभाति । आतवशब्दो हिंसापर्यायः. SASARASWARA Jain Education Intern For Private & Personal Use Only N w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy