SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥६०॥ -"अस्मत्पूर्वजा गोत्रसंभवा देवगतिगताः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु विभागः१ माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु ।" इति जिनपादाने पुष्पाञ्जलिं क्षिपेत् । ततः पुनरपि पुष्पाजलिं गृ- व्रतारोप. हीत्वा-"ॐ अर्ह अर्हद्भक्ताष्टनवत्युत्तरशतं १९८ देवजातयः सदेव्यः पूजां प्रतीच्छन्तु सुपूजिताः सन्तु सानु०४ तुष्टि० पुष्टि. माङ्गल्य महोत्सवदाः सन्तु ।" इत्युक्त्वा जिनपादाग्रे पुष्पाञ्जलिं क्षिपेत् । ततोऽञ्जल्यग्रे पुष्पं धृत्वा अर्हन्मन्नं स्मृत्वा तेन पुष्पेण जिनप्रतिमां पूजयेत् । अर्हन्मन्त्रो यथा-"ॐ अहं नमो अरिहंताणं, ॐ अहं नमो सयंसंवुद्धाणं, ॐ अहं नमो पारगयाणं । "अयं तु त्रिपदो मन्त्रः श्रीमंतामहतां परः । भोगमोक्षपदो नित्यं सर्वपापनिकृन्तनः ॥ १॥ न स्मर्त्तव्योऽपवित्रैश्च नान्यचित्तैन सखरम् । न श्राव्यश्च नास्तिकानां नैव मिथ्यादृशामपि ॥२॥" ततोऽष्टोत्तरशतं तदई वा मन्त्रजापः । ततो नैवेद्यढौकनं पात्रद्वयेन । तत एकपात्रजलं चुलुके गृहीत्वा-"ॐ अह-नानाषससंपूर्ण नैवेद्यं सर्वमुत्तमम् । जिनाने ढौकितं सर्वसंपदे मम जायताम् ॥ १॥" प्रत्येकं तत्र नैवेद्य जलचुलुकक्षेपः । पुनर्जलचुलुकं गृहीत्वा-"ॐ सर्वे गणेशक्षेत्रपालाद्याः सर्वे ग्रहाः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजोद्भवा देवाः सर्वेऽष्टनवत्युत्तरशतं देवजातयः सदेव्योऽहद्भक्ता अनेन नैवेद्येन सन्तर्पिताः सन्तु सानु० तुष्टि० पुष्टि० माङ्गल्य० महो” इति द्वितीयनैवेद्यस्योपरि चुलुकक्षेपः । इति जिनार्चनविधिः । “यो जन्मकाले पुरुषोत्तमस्य सुमेरुशृङ्गे कृतमजनैश्च । देवैः प्रदत्तः कुसु- ॥६॥ माञ्जलिः स ददातु सर्वाणि समीहितानि ॥१॥राज्याभिषेकसमये त्रिदशाधिपेन छत्रध्वजाङ्कतलयोः पद Jan Education Intern For Private & Personal use only T w w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy