________________
Jain Education Interna
विआ ठाणाओठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं ७ तस्स उत्तरीकरणेणं० यावत् ठामि काउस्सग्गं ८ इति द्वितीया वाचना आचाम्लाष्टकान्ते देया । अतः परं “अन्नत्थ उससिएणं०" "जाव वोसिरामि" इत्यादि चूलिकावाचना प्रान्तदिने देया इति ऐर्यापथिक्या उपधानं २ । अथ शक्रस्तवोपधानं । नन्द्यादि तदभिलापेन पूर्ववत् । तथा प्रथमदिने एकभक्तं द्वितीये उपवासः तृतीये एकभक्तं चतुर्थे उपवासः पञ्चमे एकभक्तं षष्ठे उपवासः सप्तमे एकभक्तं । तत्र प्रथमा वाचना दीयते तिसृणां संपदां यथा“नमुत्थुणं अरिहंताणं भगवंताणं १ आइगराणं तित्थयराणं सयसंबुद्धाणं २ पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरी आणं पुरिसवरगंधहत्थीणं ३ इत्येका वाचना । नमुत्थुणं पदं भिन्नं तिस्रोऽपि संपदः द्वित्रिचतुःपदाः तत एकश्रेण्या षोडशाचाम्लाः तत्र पञ्चपञ्चपदानां तिसृणां संपदां वाचना दीयते लोगुत्तमाणं० याव लोगपज्जोगराणं ४ अभययाणं० यावोहियाणं ५ धम्मदयाणं जाव धम्मवरचाउरंतचक्कवहीणं ६ इति द्वितीया वाचना । ततः पुनरपि तयैव श्रेण्या षोडशाचाम्लाः ततः द्वित्रिपदानां तिसृणां संपदां वाचना, " अपहियवरनाणदंसणधराणं विअछरमाणं ७ जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं ८ सन्नूणं सङ्घदरिसीणं सिवमयलमरुयमणंत मक्खयमवाबाहमपुणरावित्तिसिद्धिगड्नामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं ९ इति तृतीयवाचना । अन्तिमगाथाया - "जेअअइआ सिद्धा जेअ भ विस्संत णागए काले । संपइअ वमाणा सबै तिविहेणं वंदामि" इति रूपायास्तृतीयवाचनया सहैव वाचना इति शक्रस्तवोपधानं ३ । अथ चैत्यस्तवोपधानं । नन्द्यादि पूर्ववत् । प्रथमे एकभक्तं द्वितीये उपवासः तृतीये
For Private & Personal Use Only
www.jainelibrary.org