SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः षष्ठे उपवासः, सप्तमे एकभक्तं, अष्टमे उपवासः, नवमे एकभक्तं, दशमे उपवासः, एकादशे एकभक्तं, द्वादशे विभागः१ उपवासः इति द्वादशमस्तपः पूर्वसेवायां । तत्र पञ्चपरमेष्ठिपदानां नन्दि विनापि वाचना देया। शक्रस्तवभ-2 व्रतारोप. णनवासक्षेपपूर्व नमस्कारत्रयपठनं सर्ववाचनासु।तत्र श्रेणिबद्धा अष्टावाचाम्ला एवं एकोनविंशतिदिनानि । ततो विंशतितमे दिने एकभक्तं एकविंशतितमे दिने उपवास द्वाविंशतितमे दिने एकभक्तं त्रयोविंशतितमे दिने उपवासः चतुर्विशतितमे दिने एकभक्तं पञ्चविंशतितमे दिने उपवासः इत्यष्टमतपः उत्तरसेवायां । ततश्शूलिकावाचना "एसो पंचइत्याद्यारभ्य यावत् हवइ मंगलं” इति नमस्कारस्य उपधानं । ततस्तस्य वाचना तस्यायं विधिः । पूर्व समाचारीपुस्तकपूजनं पश्चान्मुखवस्त्रिकापिहितवदन ऐपिथिकी प्रतिक्रम्य क्षमाश्रमणपूर्व भणति-"भगवन् , नमुक्कारवायणा संदिसावणि वायणालेवावणि वासक्खेवं करेह चेहआइंच वंदावेह" एवं नन्दि विधाय षविंशतितमे दिने एकभक्ते कृते वाचना देया । चतुर्णा चूलिकापदानां सर्वेष्वप्युपधानेषु प्रतिदिनमव्यापारपौषधकरणं प्रातः प्रातः पौषधं पारयित्वा पुनः पुनर्नित्यं पौषधग्रहणं कार्य नमस्कारसहस्रगुणनं च इति प्रथममुपधानं १ऐयापथिक्या अप्युपधानमेवमेव, नन्दिद्वयमप्याद्यन्तयोस्तदभिलापेन । तत्र वाचनाया अष्टाध्ययनानि वाचनाद्वयं एका चूलिका त्रिपदी-"इच्छामि पडिकमिउं इरियावहिआए विराहणाए १ गमणागमणे २ पाणक्कमणे बीअक्कमणे हरिअक्कमणे ३ ओसाउत्तिंगपणगदगमट्टीमकडासंताणासंकमणे ४ जे मे जीवा विराहिआ ५ इत्येका वाचना द्वादशतपोनन्तरं दीयते । एगिदिआ बेंदिआ तेंदिआ ॥५३॥ चरिंदिआ पंचेंदिया ६ अभिहया वत्तीया लेसिआ संघाइआ संघहिआ परिआविआ किलामिआ उद्द 4NOCR-COLOCALSCORRONAC Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy