________________
यथाल
आचार यथाखं चीयते॥ अथ नन्दिव्रतनियमादिविधिः स एव दण्डकस्तदभिलापेन इति पौषधप्रतिमा चतुर्थी ४॥ एवं
विभागः१ दिनकरः शेषास्वपि प्रतिमासु पञ्चमासादिकालासु अयमेव पूर्वोक्तो विधिः नन्दिक्षमाश्रमणदण्डकादि तत्तदभिला- वतारोप.
पेन व्रतचर्या सैव परं संप्रति कालविपर्ययात् संहननशैथिल्याद्वा पञ्चमायेकादशान्तप्रतिमानुष्ठानविधिन 8 ॥५२॥
दृश्यते । तत्र समकालानुक्रमणिकायां क्रियमाणायां पूर्वप्रतिमारम्भ एव शुभमुहूर्ताद्यवलोकनं शेषास्तदनुक्र
मेण निरन्तरा विधेया न तासु मुहूर्ताद्यवलोकनं । भिन्नासु तासु च क्रियमाणासु तत्तदारम्भे मुहूर्ताद्यवलोलकनं ॥ इति व्रतारोपसंस्कारे सम्यक्त्वसामायिकारोपणविधिः॥ ॥ अथ श्रुतसामायिकारोपणविधिः ॥ तत्र ट्रायतीनां श्रुतसामायिकारोपणं योगोद्वहनविधिभिः श्रुतारोपणमागमपाठेन गृहिणां च योगोद्बहनागमपाठर
हितानां श्रुतसामायिकारोपणमुपधानोबहनेन श्रुतारोपणं च परमेष्टिमन्त्रैर्यापथिकीशक्रस्तवचैत्यस्तवचतुर्विशतिस्तवश्रुतस्तवसिद्धस्तवादि पठेत् । उपधीयते ज्ञानादि परीक्ष्यते अनेनेत्युपधानम् । अथवा चतुर्विधसंवरसमाधिरूपायां सुखशय्यायां उत्तमत्वेनोच्छीर्षकस्थाने उपधीयत इत्युपधानं । तत्रोपधाने षण्णां श्रुतस्कन्धानां परमेष्ठिमन्त्रस्य १ ऐयापथिक्याः २ शक्रस्तवस्य ३ अर्हच्चैत्यस्तवस्य ४ चतुर्विंशतिस्तवस्य ५ श्रुतस्तवस्य ६ सिद्धस्तवस्य ७प्रथमगाथात्रयस्योपधानं विनापि वाचना, शेषास्तद्गाथा आधुनिक्यः श्रुतस्कन्धः आदितः परमेष्ठिमन्त्रमहाश्रुतस्कन्धस्य पञ्चाध्ययनान्येका चूलिका द्विपदावालापकाः सप्ताक्षरप्रमाणानि त्रीणि पदानि अर्ह- ॥५२॥ दाचार्योपाध्यायनमस्कृतिरूपाणि द्वितीयपश्चमपदे सिद्धसाधुनमस्कृतिरूपे पश्चाक्षरनवाक्षरे। ततः पञ्चपदान
4-9454CAAKASGANGANAGAR
SARANAGANAGARGA*
For Private &Personal use Only
Jan Education Inter
Kuw.jainelibrary.org