SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ५१ ॥ Jain Education Inter प्रतिमा यावज्जीवं नियमस्य स्थिरीकरणप्रतिज्ञा । न तत्र कालादौ नियमव्यवच्छेदः । ताचैकादश गृहिणां । ता यथा - "दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ बंभ ६ अचित्ते । आरंभ ८ पेस ९ उद्दिन १० वज्जए समणभूए ११ य ॥ १ ॥” तत्र श्रावको यस्यां निःशङ्कितादिसम्यग्दर्शनो मासं स्यात्सा प्रथमा १ व्रताधारी द्वितीया २ कृतसामायिकस्तृतीया ३ अष्टमीचतुर्दश्यादिषु चतुर्विधपौषधकर्त्ता चतुर्थी ४ पौषधकाले रात्रिक्यादि प्रतिमादिप्रतिपत्ता अस्नानः प्रासुकभोजी दिवा ब्रह्मचारी रात्रौ कृतपरिमाणः कृतपौषधस्तु रात्रावपि ब्रह्मचर्य चेत्येषा पञ्चमी ५ सदा ब्रह्मचारी षष्ठी ६ सचित्ताहारवर्जकः सप्तमी ७ आरंभस्वयङ्करणवर्जकाऽष्टमी ८ प्रेष्यैरारंभवर्जको नवमी ९ उद्दिष्टकृताहारवर्जकः क्षुरमुण्डितः शिखी वा निराधारी कृतार्थजातनिदर्शनश्चेति | दशमी १० क्षुरमुण्डो लुञ्चितो वा रजोहरणप्रतिग्रहधारी श्रमणभूतो निर्ममत्वः स्वज्ञातिषु विहरतीत्येकादशी ११ । अत्र च प्रथमा मासं यावत्, द्वितीया द्वौ मासौ, तृतीया त्रयमेवं यावदेकादशी एकादशमासान् । तथा यत्पूर्वस्यां भणितं तदुत्तरस्यामपि सर्वं भणनीयम् । एतासु वितथप्रज्ञापनाश्रद्धानादिना अतिचार इति । तत्र प्रथमं दर्शनप्रतिमा तस्यां नन्दिचैत्यवन्दनकक्षमाश्रमणवासक्षेपविधिः दर्शनप्रतिमाभिलापेन । स एव दण्डकस्त्वेवं - " अहन्नं भंते तुम्हाणं समीवे मिच्छत्तं दवभावभेय भिन्नं पञ्चक्खामि दंसणपडिमं उवसंपज्ञामि नो मे कप्पई अजपभिई अ अन्नउत्थि देवयाणि वा अन्नउत्थियपरिग्गहिआणि वा अर्हतचेइआणि वा वंदि १ "स्वजातिषु" इत्यपि पाठः । For Private & Personal Use Only विभागः १ व्रतारोप. ॥ ५१ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy